9. नन्दसुत्तं
9. “‘कुलपुत्तो’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. ‘बलवा’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. ‘पासादिको’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. ‘तिब्बरागो’ति, भिक्खवे, नन्दं सम्मा वदमानो वदेय्य. किमञ्ञत्र, भिक्खवे, नन्दो इन्द्रियेसु गुत्तद्वारो, भोजने मत्तञ्ञू, जागरियं अनुयुत्तो, सतिसम्पजञ्ञेन समन्नागतो, येहि [येन (क.)] नन्दो सक्कोति परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुं! तत्रिदं, भिक्खवे, नन्दस्स इन्द्रियेसु गुत्तद्वारताय होति. सचे भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति– ‘एवं मे पुरत्थिमं दिसं आलोकयतो नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह तत्थ सम्पजानो होति. “सचे भिक्खवे, नन्दस्स पच्छिमा दिसा आलोकेतब्बा होति…पे… उत्तरा दिसा आलोकेतब्बा होति… दक्खिणा दिसा आलोकेतब्बा होति… उद्धं उल्लोकेतब्बा होति… अधो ओलोकेतब्बा होति… अनुदिसा अनुविलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो अनुदिसं अनुविलोकेति– ‘एवं मे अनुदिसं अनुविलोकयतो नाभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह तत्थ सम्पजानो होति. इदं खो, भिक्खवे, नन्दस्स इन्द्रियेसु गुत्तद्वारताय होति. “तत्रिदं, भिक्खवे, नन्दस्स भोजने मत्तञ्ञुताय होति. इध, भिक्खवे, नन्दो पटिसङ्खा योनिसो आहारं आहारेति– ‘नेव दवाय न मदाय न मण्डनाय न विभूसनाय, यावदेव इमस्स कायस्स ठितिया यापनाय विहिंसूपरतिया ब्रह्मचरियानुग्गहाय इति पुराणञ्च वेदनं पटिहङ्खामि, नवञ्च वेदनं न उप्पादेस्सामि, यात्रा च मे भविस्सति अनवज्जता च फासुविहारो चा’ति. इदं खो, भिक्खवे, नन्दस्स भोजने मत्तञ्ञुताय होति. “तत्रिदं, भिक्खवे, नन्दस्स जागरियानुयोगस्मिं होति. इध भिक्खवे, नन्दो दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति; रत्तिया पठमं यामं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति रत्तिया मज्झिमं यामं दक्खिणेन पस्सेन सीहसेय्यं कप्पेति पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा; रत्तिया पच्छिमं यामं पच्चुट्ठाय चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेति. इदं खो, भिक्खवे, नन्दस्स जागरियानुयोगस्मिं होति. “तत्रिदं, भिक्खवे, नन्दस्स सतिसम्पजञ्ञस्मिं होति. इध, भिक्खवे, नन्दस्स विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति; विदिता सञ्ञा…पे… विदिता वितक्का…पे… अब्भत्थं गच्छन्ति. इदं खो, भिक्खवे, नन्दस्स सतिसम्पजञ्ञस्मिं होति. “किमञ्ञत्र, भिक्खवे, नन्दो इन्द्रियेसु गुत्तद्वारो, भोजने मत्तञ्ञू, जागरियं अनुयुत्तो सतिसम्पजञ्ञेन समन्नागतो, येहि नन्दो सक्कोति परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितुन्”ति! नवमं.