4. दुतिय-अप्पियसुत्तं

4. “अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो च अगरु च अभावनीयो च. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु लाभकामो च होति, सक्कारकामो च, अनवञ्ञत्तिकामो च, अकालञ्ञू च, अमत्तञ्ञू च, असुचि च, बहुभाणी च, अक्कोसकपरिभासको च सब्रह्मचारीनं. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो caagaru च अभावनीयो च.
“अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो च. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु न लाभकामो च होति, न सक्कारकामो च, न अनवञ्ञत्तिकामो च, कालञ्ञू च, मत्तञ्ञू च, सुचि च, न बहुभाणी च, अनक्कोसकपरिभासको च सब्रह्मचारीनं. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो चा”ति. चतुत्थं.