3. पठम-अप्पियसुत्तं
3. अट्ठहि भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो च अगरु च अभावनीयो च. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु अप्पियपसंसी च होति, पियगरही च, लाभकामो च, सक्कारकामो च, अहिरिको च, अनोत्तप्पी च, पापिच्छो च, मिच्छादिट्ठि च. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं अप्पियो च होति अमनापो च अगरु च अभावनीयो च. अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो च. कतमेहि अट्ठहि? इध भिक्खवे, भिक्खु न अप्पियपसंसी च होति, न पियगरही च, न लाभकामो च, न सक्कारकामो च, हिरीमा च होति, ओत्तप्पी च, अप्पिच्छो च, सम्मादिट्ठि च. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो चाति. ततियं.