5. पठमलोकधम्मसुत्तं
5. “अट्ठिमे भिक्खवे, लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च अट्ठ लोकधम्मे अनुपरिवत्तति. कतमे अट्ठ? लाभो च, अलाभो च, यसो च, अयसो च, निन्दा च, पसंसा च, सुखञ्च, दुक्खञ्च. इमे खो, भिक्खवे, अट्ठ लोकधम्मा लोकं अनुपरिवत्तन्ति, लोको च इमे अट्ठ लोकधम्मे अनुपरिवत्तती”ति.
“लाभो अलाभो च यसायसो च,
निन्दा पसंसा च सुखं दुखञ्च;
एते अनिच्चा मनुजेसु धम्मा,
असस्सता विपरिणामधम्मा.
“एते च ञत्वा सतिमा सुमेधो,
अवेक्खति विपरिणामधम्मे;
इट्ठस्स धम्मा न मथेन्ति चित्तं,
अनिट्ठतो नो पटिघातमेति.
“तस्सानुरोधा अथ वा विरोधा,
विधूपिता अत्थङ्गता न सन्ति;
पदञ्च ञत्वा विरजं असोकं,
सम्मप्पजानाति भवस्स पारगू”ति. पञ्चमं.