2. पञ्ञासुत्तं
2. अट्ठिमे भिक्खवे, हेतू अट्ठ पच्चया आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्ति. कतमे अट्ठ? इध, भिक्खवे, भिक्खु सत्थारं उपनिस्साय विहरति अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमञ्च गारवो च. अयं भिक्खवे, पठमो हेतु पठमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति. सो तं सत्थारं उपनिस्साय विहरन्तो अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमं गारवो च, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति इदं, भन्ते, कथं; इमस्स को अत्थोति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानी करोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. अयं, भिक्खवे, दुतियो हेतु दुतियो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति. सो तं धम्मं सुत्वा द्वयेन वूपकासेन सम्पादेति कायवूपकासेन च चित्तवूपकासेन च. अयं, भिक्खवे, ततियो हेतु ततियो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति. सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. अयं, भिक्खवे, चतुत्थो हेतु चतुत्थो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति. बहुस्सुतो होति सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं [सत्था सब्यञ्जना (क. सी.)] केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता [धता (सी. स्या. कं. पी.)] वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. अयं, भिक्खवे, पञ्चमो हेतु पञ्चमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति. आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. अयं, भिक्खवे, छट्ठो हेतु छट्ठो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति. सङ्घगतो खो पन अनानाकथिको होति अतिरच्छानकथिको. सामं वा धम्मं भासति परं वा अज्झेसति अरियं वा तुण्हीभावं नातिमञ्ञति. अयं, भिक्खवे, सत्तमो हेतु सत्तमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति. पञ्चसु खो पन उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना, इति वेदनाय समुदयो, इति वेदनाय अत्थङ्गमो; इति सञ्ञा
पे
इति सङ्खारा
पे
इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमोति. अयं, भिक्खवे, अट्ठमो हेतु अट्ठमो पच्चयो आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तति. तमेनं सब्रह्मचारी एवं सम्भावेन्ति अयं खो आयस्मा सत्थारं उपनिस्साय विहरति अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमञ्च गारवो च. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सतीति! अयम्पि धम्मो पियत्ताय गरुत्ताय [पियताय गरुताय (स्या.)] भावनाय सामञ्ञाय एकीभावाय संवत्तति. तं खो पनायमायस्मा सत्थारं उपनिस्साय विहरन्तो अञ्ञतरं वा गरुट्ठानियं सब्रह्मचारिं, यत्थस्स तिब्बं हिरोत्तप्पं पच्चुपट्ठितं होति पेमञ्च गारवो च, ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हति इदं, भन्ते, कथं; इमस्स को अत्थोति? तस्स ते आयस्मन्तो अविवटञ्चेव विवरन्ति, अनुत्तानीकतञ्च उत्तानी करोन्ति, अनेकविहितेसु च कङ्खाठानियेसु धम्मेसु कङ्खं पटिविनोदेन्ति. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सतीति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति. तं खो पनायमायस्मा धम्मं सुत्वा द्वयेन वूपकासेन सम्पादेति कायवूपकासेन च चित्तवूपकासेन च. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सतीति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति. सीलवा खो पनायमायस्मा पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सतीति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति. बहुस्सुतो खो पनायमायस्मा सुतधरो सुतसन्निचयो. ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सतीति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति. आरद्धवीरियो खो पनायमायस्मा विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सतीति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति. सङ्घगतो खो पनायमायस्मा अनानाकथिको होति अतिरच्छानकथिको. सामं वा धम्मं भासति परं वा अज्झेसति अरियं वा तुण्हीभावं नातिमञ्ञति. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सतीति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति. पञ्चसु खो पनायमायस्मा उपादानक्खन्धेसु उदयब्बयानुपस्सी विहरति इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना
पे
इति सञ्ञा
पे
इति सङ्खारा
पे
इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमोति. अद्धा अयमायस्मा जानं जानाति पस्सं पस्सतीति! अयम्पि धम्मो पियत्ताय गरुत्ताय भावनाय सामञ्ञाय एकीभावाय संवत्तति. इमे खो, भिक्खवे, अट्ठ हेतू अट्ठ पच्चया आदिब्रह्मचरियिकाय पञ्ञाय अप्पटिलद्धाय पटिलाभाय, पटिलद्धाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्तीति. दुतियं.