नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अङ्गुत्तरनिकायो
अट्ठकनिपातपाळि
1. पठमपण्णासकं
1. मेत्तावग्गो
1. मेत्तासुत्तं
1. एवं मे सुतं एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि भिक्खवोति. भदन्तेति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच [A. नि. 11.15] मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय अट्ठानिसंसा पाटिकङ्खा. कतमे अट्ठ? सुखं सुपति, सुखं पटिबुज्झति, न पापकं सुपिनं पस्सति, मनुस्सानं पियो होति, अमनुस्सानं पियो होति, देवता रक्खन्ति, नास्स अग्गि वा विसं वा सत्थं वा कमति, उत्तरिं अप्पटिविज्झन्तो ब्रह्मलोकूपगो होति. मेत्ताय, भिक्खवे, चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय यानीकताय वत्थुकताय अनुट्ठिताय परिचिताय सुसमारद्धाय इमे अट्ठानिसंसा पाटिकङ्खाति.
यो च मेत्तं भावयति, अप्पमाणं पटिस्सतो [पतिस्सतो (सी.)];
तनू संयोजना होन्ति, पस्सतो उपधिक्खयं.
एकम्पि चे पाणमदुट्ठचित्तो,
मेत्तायति कुसली तेन होति;
सब्बे च पाणे मनसानुकम्पी,
पहूतमरियो पकरोति पुञ्ञं.
ये सत्तसण्डं पथविं विजेत्वा,
राजिसयो यजमाना अनुपरियगा;
अस्समेधं पुरिसमेधं,
सम्मापासं वाजपेय्यं निरग्गळं.
मेत्तस्स चित्तस्स सुभावितस्स,
कलम्पि ते नानुभवन्ति सोळसिं;
चन्दप्पभा तारगणाव सब्बे,
यथा न अग्घन्ति कलम्पि सोळसिं [अयं पादो बहूसु न दिस्सति].
यो न हन्ति न घातेति, न जिनाति न जापये;
मेत्तंसो सब्बभूतानं, वेरं तस्स न केनचीति. पठमं.