3. दुतिय-अपरिहानसुत्तं

33. “इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच– ‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, हिरिगारवता, ओत्तप्पगारवता– इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति. इदमवोच, भिक्खवे, सा देवता. इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी”ति.
“सत्थुगरु धम्मगरु, सङ्घे च तिब्बगारवो;
हिरि-ओत्तप्पसम्पन्नो, सप्पतिस्सो सगारवो;
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके”ति. ततियं.