2. पठम-अपरिहानसुत्तं
32. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच– “छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, अप्पमादगारवता, पटिसन्थारगारवता [पटिसन्धारगारवता (क.)]– इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती”ति. इदमवोच सा देवता. समनुञ्ञो सत्था अहोसि. अथ खो सा देवता “समनुञ्ञो मे सत्था”ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि. अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि– “इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच– ‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, अप्पमादगारवता, पटिसन्थारगारवता– इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति. इदमवोच, भिक्खवे, सा देवता. इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी”ति.
“सत्थुगरु धम्मगरु, सङ्घे च तिब्बगारवो;
अप्पमादगरु भिक्खु, पटिसन्थारगारवो;
अभब्बो परिहानाय, निब्बानस्सेव सन्तिके”ति. दुतियं.