4. महामोग्गल्लानसुत्तं
34. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मतो महामोग्गल्लानस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि– “कतमेसानं देवानं एवं ञाणं होति– ‘सोतापन्ना नाम [सोतापन्नाम्हा (सी.), सोतापन्नाम्ह (स्या. कं. पी.)] अविनिपातधम्मा नियता सम्बोधिपरायणा”’ति तेन खो पन समयेन तिस्सो नाम भिक्खु अधुनाकालङ्कतो अञ्ञतरं ब्रह्मलोकं उपपन्नो होति. तत्रपि नं एवं जानन्ति– “तिस्सो ब्रह्मा महिद्धिको महानुभावो”ति. अथ खो आयस्मा महामोग्गल्लानो– सेय्यथापि नाम बलवा पुरिसो समिञ्जितं [सम्मिञ्जितं (सी. स्या. कं. पी.)] वा बाहं पसारेय्य पसारितं वा बाहं समिञ्जेय्य, एवमेवं– जेतवने अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसि. अद्दसा खो तिस्सो ब्रह्मा आयस्मन्तं महामोग्गल्लानं दूरतोव आगच्छन्तं. दिस्वान आयस्मन्तं महामोग्गल्लानं एतदवोच– “एहि खो, मारिस मोग्गल्लान; स्वागतं [सागतं (सी.)], मारिस मोग्गल्लान; चिरस्सं खो, मारिस मोग्गल्लान; इमं परियायमकासि, यदिदं इधागमनाय. निसीद, मारिस मोग्गल्लान, इदमासनं पञ्ञत्तन्”ति. निसीदि खो आयस्मा महामोग्गल्लानो पञ्ञत्ते आसने. तिस्सोपि खो ब्रह्मा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो तिस्सं ब्रह्मानं आयस्मा महामोग्गल्लानो एतदवोच– “कतमेसानं खो, तिस्स, देवानं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा”’ति? “चातुमहाराजिकानं खो, मारिस मोग्गल्लान, देवानं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा”’ति. “सब्बेसञ्ञेव नु खो, तिस्स, चातुमहाराजिकानं देवानं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा”’ति? “न खो, मारिस मोग्गल्लान, सब्बेसं चातुमहाराजिकानं देवानं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति. ये खो ते, मारिस मोग्गल्लान, चातुमहाराजिका देवा बुद्धे अवेच्चप्पसादेन असमन्नागता धम्मे अवेच्चप्पसादेन असमन्नागता सङ्घे अवेच्चप्पसादेन असमन्नागता अरियकन्तेहि सीलेहि असमन्नागता न तेसं देवानं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति. ये च खो ते, मारिस मोग्गल्लान, चातुमहाराजिका देवा बुद्धे अवेच्चप्पसादेन समन्नागता, धम्मे अवेच्चप्पसादेन समन्नागता, सङ्घे अवेच्चप्पसादेन समन्नागता अरियकन्तेहि सीलेहि समन्नागता, तेसं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा”’ति. “चातुमहाराजिकानञ्ञेव नु खो, तिस्स, देवानं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति उदाहु तावतिंसानम्पि देवानं…पे… यामानम्पि देवानं… तुसितानम्पि देवानं… निम्मानरतीनम्पि देवानं… परनिम्मितवसवत्तीनम्पि देवानं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा”’ति? “परनिम्मितवसवत्तीनम्पि खो, मारिस मोग्गल्लान, देवानं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा”’ति. “सब्बेसञ्ञेव नु खो, तिस्स, परनिम्मितवसवत्तीनं देवानं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा”’ति? “न खो, मारिस मोग्गल्लान, सब्बेसं परनिम्मितवसवत्तीनं देवानं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति. ये खो ते, मारिस मोग्गल्लान, परनिम्मितवसवत्ती देवा बुद्धे अवेच्चप्पसादेन असमन्नागता, धम्मे अवेच्चप्पसादेन असमन्नागता, सङ्घे अवेच्चप्पसादेन असमन्नागता, अरियकन्तेहि सीलेहि असमन्नागता, न तेसं देवानं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा’ति. ये च खो ते, मारिस मोग्गल्लान, परनिम्मितवसवत्ती देवा बुद्धे अवेच्चप्पसादेन समन्नागता, धम्मे अवेच्चप्पसादेन समन्नागता, सङ्घे अवेच्चप्पसादेन समन्नागता, अरियकन्तेहि सीलेहि समन्नागता तेसं एवं ञाणं होति– ‘सोतापन्ना नाम अविनिपातधम्मा नियता सम्बोधिपरायणा”’ति. अथ खो आयस्मा महामोग्गल्लानो तिस्सस्स ब्रह्मुनो भासितं अभिनन्दित्वा अनुमोदित्वा “सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेवं– ‘ब्रह्मलोके अन्तरहितो जेतवने पातुरहोसी”’ति. चतुत्थं.