6. महाकच्चानसुत्तं

26. तत्र खो आयस्मा महाकच्चानो भिक्खू आमन्तेसि– “आवुसो भिक्खवे”ति. “आवुसो”ति खो ते भिक्खू आयस्मतो महाकच्चानस्स पच्चस्सोसुं. आयस्मा महाकच्चानो एतदवोच– “अच्छरियं, आवुसो; अब्भुतं, आवुसो! यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्बाधे ओकासाधिगमो अनुबुद्धो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं छ अनुस्सतिट्ठानानि.
“कतमानि छ? इधावुसो, अरियसावको तथागतं अनुस्सरति– ‘इतिपि सो भगवा …पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. यस्मिं, आवुसो, समये अरियसावको तथागतं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.
“पुन चपरं, आवुसो, अरियसावको धम्मं अनुस्सरति– ‘स्वाक्खातो भगवता धम्मो…पे… पच्चत्तं वेदितब्बो विञ्ञूही’ति. यस्मिं, आवुसो, समये अरियसावको धम्मं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.
“पुन चपरं, आवुसो, अरियसावको सङ्घं अनुस्सरति– ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. यस्मिं, आवुसो, समये अरियसावको सङ्घं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.
“पुन चपरं, आवुसो, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि…पे… समाधिसंवत्तनिकानि. यस्मिं, आवुसो, समये अरियसावको अत्तनो सीलं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.
“पुन चपरं, आवुसो, अरियसावको अत्तनो चागं अनुस्सरति– ‘लाभा वत मे, सुलद्धं वत मे…पे… याचयोगो दानसंविभागरतो’ति. यस्मिं, आवुसो, समये अरियसावको अत्तनो चागं अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.
“पुन चपरं, आवुसो, अरियसावको देवता अनुस्सरति– ‘सन्ति देवा चातुमहाराजिका, सन्ति देवा…पे… ततुत्तरि. यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा सद्धा संविज्जति यथारूपेन सीलेन…पे… सुतेन… चागेन… पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति. यस्मिं, आवुसो, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. ‘गेधो’ति खो, आवुसो, पञ्चन्नेतं कामगुणानं अधिवचनं. स खो सो, आवुसो, अरियसावको सब्बसो आकाससमेन चेतसा विहरति विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन. इदम्पि खो, आवुसो, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुद्धिधम्मा भवन्ति.
“अच्छरियं आवुसो; अब्भुतं, आवुसो! यावञ्चिदं तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्बाधे ओकासाधिगमो अनुबुद्धो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं छ अनुस्सतिट्ठानानी”ति. छट्ठं.