7. पठमसमयसुत्तं
27. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच– “कति नु खो, भन्ते, समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुन्”ति? “छयिमे, भिक्खु, समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं”. “कतमे छ? इध, भिक्खु, यस्मिं समये भिक्खु कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो– ‘अहं खो, आवुसो, कामरागपरियुट्ठितेन चेतसा विहरामि कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानामि. साधु वत मे, आयस्मा, कामरागस्स पहानाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु कामरागस्स पहानाय धम्मं देसेति. अयं, भिक्खु, पठमो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. “पुन चपरं, भिक्खु, यस्मिं समये भिक्खु ब्यापादपरियुट्ठितेन चेतसा विहरति ब्यापादपरेतेन, उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो– ‘अहं खो, आवुसो, ब्यापादपरियुट्ठितेन चेतसा विहरामि ब्यापादपरेतेन, उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानामि. साधु वत मे, आयस्मा, ब्यापादस्स पहानाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु ब्यापादस्स पहानाय धम्मं देसेति. अयं, भिक्खु, दुतियो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. “पुन चपरं, भिक्खु, यस्मिं समये भिक्खु थिनमिद्धपरियुट्ठितेन चेतसा विहरति थिनमिद्धपरेतेन, उप्पन्नस्स च थिनमिद्धस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो– ‘अहं खो, आवुसो, थिनमिद्धपरियुट्ठितेन चेतसा विहरामि थिनमिद्धपरेतेन, उप्पन्नस्स च थिनमिद्धस्स निस्सरणं यथाभूतं नप्पजानामि. साधु वत मे, आयस्मा, थिनमिद्धस्स पहानाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु थिनमिद्धस्स पहानाय धम्मं देसेति अयं, भिक्खु, ततियो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. “पुन चपरं, भिक्खु, यस्मिं समये भिक्खु उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो– ‘अहं खो, आवुसो, उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरामि उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं नप्पजानामि. साधु वत मे, आयस्मा, उद्धच्चकुक्कुच्चस्स पहानाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु उद्धच्चकुक्कुच्चस्स पहानाय धम्मं देसेति. अयं, भिक्खु, चतुत्थो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. “पुन चपरं, भिक्खु, यस्मिं समये भिक्खु विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो– ‘अहं, आवुसो, विचिकिच्छापरियुट्ठितेन चेतसा विहरामि विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानामि. साधु वत मे, आयस्मा, विचिकिच्छाय पहानाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु विचिकिच्छाय पहानाय धम्मं देसेति. अयं, भिक्खु, पञ्चमो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. “पुन चपरं, भिक्खु, यस्मिं समये भिक्खु यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो अनन्तरा आसवानं खयो होति तं निमित्तं नप्पजानाति तस्मिं समये मनोभावनीयो भिक्खु उपसङ्कमित्वा एवमस्स वचनीयो– ‘अहं खो, आवुसो, यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो अनन्तरा आसवानं खयो होति, तं निमित्तं नप्पजानामि. साधु वत मे, आयस्मा, आसवानं खयाय धम्मं देसेतू’ति. तस्स मनोभावनीयो भिक्खु आसवानं खयाय धम्मं देसेति. अयं, भिक्खु, छट्ठो समयो मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुं. इमे खो, भिक्खु, छ समया मनोभावनीयस्स भिक्खुनो दस्सनाय उपसङ्कमितुन्”ति. सत्तमं.