5. अनुस्सतिट्ठानसुत्तं
25. छयिमानि भिक्खवे, अनुस्सतिट्ठानानि. कतमानि छ? इध, भिक्खवे, अरियसावको तथागतं अनुस्सरति इतिपि सो भगवा
पे
सत्था देवमनुस्सानं बुद्धो भगवाति. यस्मिं, भिक्खवे, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. गेधोति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति. पुन चपरं, भिक्खवे, अरियसावको धम्मं अनुस्सरति स्वाक्खातो भगवता धम्मो
पे
पच्चत्तं वेदितब्बो विञ्ञूहीति. यस्मिं, भिक्खवे, समये अरियसावको धम्मं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. गेधोति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति. पुन चपरं, भिक्खवे, अरियसावको सङ्घं अनुस्सरति सुप्पटिपन्नो भगवतो सावकसङ्घो
पे
अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति. यस्मिं, भिक्खवे, समये अरियसावको सङ्घं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. गेधोति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति. पुन चपरं, भिक्खवे, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि
पे
समाधिसंवत्तनिकानि. यस्मिं, भिक्खवे, समये अरियसावको सीलं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. गेधोति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति. पुन चपरं, भिक्खवे, अरियसावको अत्तनो चागं अनुस्सरति लाभा वत मे! सुलद्धं वत मे
पे
याचयोगो दानसंविभागरतोति. यस्मिं
पे
एवमिधेकच्चे सत्ता विसुज्झन्ति. पुन चपरं, भिक्खवे, अरियसावको देवता अनुस्सरति सन्ति देवा चातुमहाराजिका सन्ति देवा तावतिंसा, सन्ति देवा यामा, सन्ति देवा तुसिता, सन्ति देवा निम्मानरतिनो, सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका सन्ति देवा ततुत्तरि. यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन
सुतेन
चागेन
पञ्ञाय समन्नागता ता देवता इतो चुता तत्थ उपपन्ना; मय्हम्पि तथारूपा पञ्ञा संविज्जतीति. यस्मिं भिक्खवे, समये अरियसावको अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरति नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोसपरियुट्ठितं चित्तं होति, न मोहपरियुट्ठितं चित्तं होति; उजुगतमेवस्स तस्मिं समये चित्तं होति, निक्खन्तं मुत्तं वुट्ठितं गेधम्हा. गेधोति खो, भिक्खवे, पञ्चन्नेतं कामगुणानं अधिवचनं. इदम्पि खो, भिक्खवे, आरम्मणं करित्वा एवमिधेकच्चे सत्ता विसुज्झन्ति. इमानि खो, भिक्खवे, छ अनुस्सतिट्ठानानीति. पञ्चमं.