2. अपरिहानियसुत्तं
22. “छयिमे, भिक्खवे, अपरिहानिये धम्मे देसेस्सामि, तं सुणाथ…पे… कतमे च, भिक्खवे, छ अपरिहानिया धम्मा? न कम्मारामता, न भस्सारामता, न निद्दारामता, न सङ्गणिकारामता, सोवचस्सता, कल्याणमित्तता– इमे खो, भिक्खवे, छ अपरिहानिया धम्मा. “ये हि केचि, भिक्खवे, अतीतमद्धानं न परिहायिंसु कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि न परिहायिंसु कुसलेहि धम्मेहि. येपि हि केचि, भिक्खवे, अनागतमद्धानं न परिहायिस्सन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि न परिहायिस्सन्ति कुसलेहि धम्मेहि. येपि हि केचि, भिक्खवे, एतरहि न परिहायन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि न परिहायन्ति कुसलेहि धम्मेही”ति. दुतियं.