3. भयसुत्तं
23. “‘भयन्’ति, भिक्खवे, कामानमेतं अधिवचनं; ‘दुक्खन्’ति, भिक्खवे, कामानमेतं अधिवचनं; ‘रोगो’ति, भिक्खवे, कामानमेतं अधिवचनं; ‘गण्डो’ति, भिक्खवे कामानमेतं अधिवचनं; ‘सङ्गो’ति, भिक्खवे, कामानमेतं अधिवचनं; ‘पङ्को’ति, भिक्खवे, कामानमेतं अधिवचनं. “कस्मा च, भिक्खवे, ‘भयन्’ति कामानमेतं अधिवचनं? कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो दिट्ठधम्मिकापि भया न परिमुच्चति, सम्परायिकापि भया न परिमुच्चति, तस्मा ‘भयन्’ति कामानमेतं अधिवचनं. कस्मा च, भिक्खवे, दुक्खन्ति…पे… रोगोति… गण्डोति… सङ्गोति… पङ्कोति कामानमेतं अधिवचनं? कामरागरत्तायं, भिक्खवे, छन्दरागविनिबद्धो दिट्ठधम्मिकापि पङ्का न परिमुच्चति, सम्परायिकापि पङ्का न परिमुच्चति, तस्मा ‘पङ्को’ति कामानमेतं अधिवचनन्”ति.
“भयं दुक्खं रोगो गण्डो, सङ्गो पङ्को च उभयं;
एते कामा पवुच्चन्ति, यत्थ सत्तो पुथुज्जनो.
“उपादाने भयं दिस्वा, जातिमरणसम्भवे;
अनुपादा विमुच्चन्ति, जातिमरणसङ्खये.
“ते खेमप्पत्ता सुखिनो, दिट्ठधम्माभिनिब्बुता;
सब्बवेरभयातीता [सब्बे वेरभयातीता (स्या.)], सब्बदुक्खं उपच्चगुन्”ति. ततियं.