3. Anuttariyavaggo
1. सामकसुत्तं
21. एकं समयं भगवा सक्केसु विहरति सामगामके पोक्खरणियायं. अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं पोक्खरणियं ओभासेत्वा येन भगवा तेनुपसङ्कमि उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच– “तयोमे, भन्ते, धम्मा भिक्खुनो परिहानाय संवत्तन्ति. कतमे तयो? कम्मारामता, भस्सारामता निद्दारामता– इमे खो, भन्ते, तयो धम्मा भिक्खुनो परिहानाय संवत्तन्ती”ति. इदमवोच सा देवता. समनुञ्ञो सत्था अहोसि. अथ खो सा देवता “समनुञ्ञो मे सत्था”ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि. अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि– “इमं, भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं पोक्खरणियं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच– ‘तयोमे, भन्ते, धम्मा भिक्खुनो परिहानाय संवत्तन्ति. कतमे तयो? कम्मारामता, भस्सारामता, निद्दारामता– इमे खो, भन्ते, तयो धम्मा भिक्खुनो परिहानाय संवत्तन्ती’ति. इदमवोच, भिक्खवे, सा देवता. इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि. तेसं वो [खो (क.)], भिक्खवे, अलाभा तेसं दुल्लद्धं, ये वो देवतापि जानन्ति कुसलेहि धम्मेहि परिहायमाने”. “अपरेपि, भिक्खवे, तयो परिहानिये धम्मे देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी”ति. “एवं, भन्ते”ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच “कतमे च, भिक्खवे, तयो परिहानिया धम्मा? सङ्गणिकारामता, दोवचस्सता, पापमित्तता– इमे खो, भिक्खवे, तयो परिहानिया धम्मा”. “ये हि केचि, भिक्खवे, अतीतमद्धानं परिहायिंसु कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि परिहायिंसु कुसलेहि धम्मेहि. येपि हि केचि, भिक्खवे, अनागतमद्धानं परिहायिस्सन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि परिहायिस्सन्ति कुसलेहि धम्मेहि. येपि हि केचि, भिक्खवे, एतरहि परिहायन्ति कुसलेहि धम्मेहि, सब्बेते इमेहेव छहि धम्मेहि परिहायन्ति कुसलेहि धम्मेही”ति. पठमं.