10. दुतियमरणस्सतिसुत्तं

20. एकं समयं भगवा नातिके विहरति गिञ्जकावसथे. तत्र खो भगवा भिक्खू आमन्तेसि– “मरणस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना. कथं भाविता च, भिक्खवे, मरणस्सति कथं बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना?
“इध, भिक्खवे, भिक्खु दिवसे निक्खन्ते रत्तिया पतिहिताय [पटिगताय (क.) a. नि. 8.74] इति पटिसञ्चिक्खति– ‘बहुका खो मे पच्चया मरणस्स– अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य; तेन मे अस्स कालकिरिया सो ममस्स अन्तरायो. उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं; तेन मे अस्स कालकिरिया, सो ममस्स अन्तरायो’ति. तेन, भिक्खवे, भिक्खुना इति पटिसञ्चिक्खितब्बं– ‘अत्थि नु खो मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया”’ति.
“सचे, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति– ‘अत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.
“सचे पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति– ‘नत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु रत्तिं कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेनेव पीतिपामोज्जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु.
“इध पन, भिक्खवे, भिक्खु रत्तिया निक्खन्ताय दिवसे पतिहिते इति पटिसञ्चिक्खति– ‘बहुका खो मे पच्चया मरणस्स– अहि वा मं डंसेय्य, विच्छिको वा मं डंसेय्य, सतपदी वा मं डंसेय्य; तेन मे अस्स कालकिरिया सो ममस्स अन्तरायो. उपक्खलित्वा वा पपतेय्यं, भत्तं वा मे भुत्तं ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य, सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं; तेन मे अस्स कालकिरिया सो ममस्स अन्तरायो’ति. तेन, भिक्खवे, भिक्खुना इति पटिसञ्चिक्खितब्बं ‘अत्थि नु खो मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया”’ति.
“सचे भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति– ‘अत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं. सेय्यथापि, भिक्खवे, आदित्तचेलो वा आदित्तसीसो वा तस्सेव चेलस्स वा सीसस्स वा निब्बापनाय अधिमत्तं छन्दञ्च वायामञ्च उस्साहञ्च उस्सोळ्हिञ्च अप्पटिवानिञ्च सतिञ्च सम्पजञ्ञञ्च करेय्य; एवमेवं खो, भिक्खवे, तेन भिक्खुना तेसंयेव पापकानं अकुसलानं धम्मानं पहानाय अधिमत्तो छन्दो च वायामो च उस्साहो च उस्सोळ्ही च अप्पटिवानी च सति च सम्पजञ्ञञ्च करणीयं.
“सचे पन, भिक्खवे, भिक्खु पच्चवेक्खमानो एवं जानाति– ‘नत्थि मे पापका अकुसला धम्मा अप्पहीना, ये मे अस्सु दिवा कालं करोन्तस्स अन्तरायाया’ति, तेन, भिक्खवे, भिक्खुना तेनेव पीतिपामोज्जेन विहातब्बं अहोरत्तानुसिक्खिना कुसलेसु धम्मेसु. एवं भाविता खो, भिक्खवे, मरणस्सति एवं बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना”ति. दसमं.

सारणीयवग्गो दुतियो.

तस्सुद्दानं
द्वे सारणी निसारणीयं, भद्दकं अनुतप्पियं;
नकुलं सोप्पमच्छा च, द्वे होन्ति मरणस्सतीति.