9. पठममरणस्सतिसुत्तं

19. एकं समयं भगवा नातिके [नादिके (सी. स्या. कं. पी.) a. नि. 8.73] विहरति गिञ्जकावसथे. तत्र खो भगवा भिक्खू आमन्तेसि– “भिक्खवो”ति “भदन्ते”ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच– “मरणस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना. भावेथ नो तुम्हे, भिक्खवे, मरणस्सतिन्”ति?
एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच– “अहं खो, भन्ते, भावेमि मरणस्सतिन्”ति. “यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सतिन्”ति? “इध मय्हं, भन्ते एवं होति– ‘अहो वताहं रत्तिन्दिवं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सतिन्”ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच– “अहम्पि खो, भन्ते, भावेमि मरणस्सतिन्”ति. “यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सतिन्”ति? “इध मय्हं, भन्ते, एवं होति– ‘अहो वताहं दिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सतिन्”ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच– “अहम्पि खो, भन्ते, भावेमि मरणस्सतिन्”ति. “यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सतिन्”ति “इध मय्हं, भन्ते, एवं होति– ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सतिन्”ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच– “अहम्पि खो, भन्ते, भावेमि मरणस्सतिन्”ति. “यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सतिन्”ति? “इध मय्हं, भन्ते, एवं होति– ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं चत्तारो पञ्च आलोपे सङ्खादित्वा [सङ्खरित्वा (क.)] अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सतिन्”ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच– “अहम्पि खो, भन्ते, भावेमि मरणस्सतिन्”ति. “यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सतिन्”ति? “इध मय्हं, भन्ते, एवं होति– ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकं आलोपं सङ्खादित्वा [संहरित्वा (क.)] अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सतिन्”ति.
अञ्ञतरोपि खो भिक्खु भगवन्तं एतदवोच– “अहम्पि खो, भन्ते, भावेमि मरणस्सतिन्”ति. “यथा कथं पन त्वं, भिक्खु, भावेसि मरणस्सतिन्”ति? “इध मय्हं, भन्ते एवं होति– ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं अस्ससित्वा वा पस्ससामि पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. एवं खो अहं, भन्ते, भावेमि मरणस्सतिन्”ति.
एवं वुत्ते भगवा ते भिक्खू एतदवोच– “यो चायं [य्वायं (पी. क.)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति– ‘अहो वताहं रत्तिन्दिवं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा”’ति.
“यो चायं [योपायं (क.)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति– ‘अहो वताहं दिवसं जीवेय्यं, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा”’ति.
“यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति– ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकपिण्डपातं भुञ्जामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा”’ति.
“यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति– ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं चत्तारो पञ्च आलोपे सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसि करेय्यं बहु वत मे कतं अस्सा’ति. इमे वुच्चन्ति, भिक्खवे, भिक्खू पमत्ता विहरन्ति दन्धं मरणस्सतिं भावेन्ति आसवानं खयाय.
“यो च ख्वायं [योपायं (क.)], भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति– ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं एकं आलोपं सङ्खादित्वा अज्झोहरामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा”’ति.
“यो चायं, भिक्खवे, भिक्खु एवं मरणस्सतिं भावेति– ‘अहो वताहं तदन्तरं जीवेय्यं यदन्तरं अस्ससित्वा वा पस्ससामि पस्ससित्वा वा अस्ससामि, भगवतो सासनं मनसि करेय्यं, बहु वत मे कतं अस्सा’ति. इमे वुच्चन्ति, भिक्खवे, भिक्खू अप्पमत्ता विहरन्ति तिक्खं मरणस्सतिं भावेन्ति आसवानं खयाय.
“तस्मातिह भिक्खवे, एवं सिक्खितब्बं– ‘अप्पमत्ता विहरिस्साम, तिक्खं मरणस्सतिं भावेस्साम आसवानं खयाया’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बन्”ति. नवमं.