8. मच्छबन्धसुत्तं

18. एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं. अद्दसा खो भगवा अद्धानमग्गप्पटिपन्नो अञ्ञतरस्मिं पदेसे मच्छिकं मच्छबन्धं मच्छे वधित्वा वधित्वा विक्किणमानं. दिस्वा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि– “पस्सथ नो तुम्हे, भिक्खवे, अमुं मच्छिकं मच्छबन्धं मच्छे वधित्वा वधित्वा विक्किणमानन्”ति? “एवं, भन्ते”.
“तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा– ‘मच्छिको मच्छबन्धो मच्छे वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो”’ति? “नो हेतं, भन्ते” “साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं– ‘मच्छिको मच्छबन्धो मच्छे वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’ति. तं किस्स हेतु? ते हि सो, भिक्खवे, मच्छे वज्झे वधायुपनीते [वधायानीते (स्या. कं.), वधाय नीते (क.)] पापकेन मनसानुपेक्खति, तस्मा सो नेव हत्थियायी होति न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसति.
“तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा– ‘गोघातको गावो वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो”’ति? “नो हेतं, भन्ते”. “साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं– ‘गोघातको गावो वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’ति. तं किस्स हेतु? ते हि सो, भिक्खवे, गावो वज्झे वधायुपनीते पापकेन मनसानुपेक्खति, तस्मा सो नेव हत्थियायी होति न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसति”.
“तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा– ‘ओरब्भिको…पे… सूकरिको [सोकरिको (स्या.)] …पे… साकुणिको…पे… मागविको mage [mige (स्या. कं.)] वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो”’ति? “नो हेतं, भन्ते”. “साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं– ‘मागविको मगे वधित्वा वधित्वा विक्किणमानो तेन कम्मेन तेन आजीवेन हत्थियायी वा अस्सयायी वा रथयायी वा यानयायी वा भोगभोगी वा महन्तं वा भोगक्खन्धं अज्झावसन्तो’ति. तं किस्स हेतु? ते हि सो, भिक्खवे, मगे वज्झे वधायुपनीते पापकेन मनसानुपेक्खति, तस्मा सो नेव हत्थियायी होति न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसति. ते हि (नाम) [( ) बहूसु नत्थि] सो, भिक्खवे, तिरच्छानगते पाणे वज्झे वधायुपनीते पापकेन मनसानुपेक्खमानो [मनसानुपेक्खति, तस्मा सो (स्या. क.)] नेव हत्थियायी भविस्सति [होति (स्या. क.)] न अस्सयायी न रथयायी न यानयायी न भोगभोगी, न महन्तं भोगक्खन्धं अज्झावसिस्सति [अज्झावसति (स्या. क.)]. को पन वादो यं मनुस्सभूतं वज्झं वधायुपनीतं पापकेन मनसानुपेक्खति! तञ्हि तस्स [तं हिस्स (पी. क.)], भिक्खवे, होति दीघरत्तं अहिताय दुक्खाय. कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती”ति. अट्ठमं.