7. सोप्पसुत्तं

17. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. आयस्मापि खो सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. आयस्मापि खो महामोग्गल्लानो…पे… आयस्मापि खो महाकस्सपो… आयस्मापि खो महाकच्चायनो… आयस्मापि खो महाकोट्ठिको [महाकोट्ठितो (सी. पी.)] … आयस्मापि खो महाचुन्दो… आयस्मापि खो महाकप्पिनो… आयस्मापि खो अनुरुद्धो… आयस्मापि खो रेवतो… आयस्मापि खो आनन्दो सायन्हसमयं पटिसल्लाना वुट्ठितो येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. अथ खो भगवा बहुदेव रत्तिं निसज्जाय वीतिनामेत्वा उट्ठायासना विहारं पाविसि. तेपि खो आयस्मन्तो अचिरपक्कन्तस्स भगवतो उट्ठायासना यथाविहारं अगमंसु. ये पन तत्थ भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं ते याव सूरियुग्गमना काकच्छमाना सुपिंसु. अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन ते भिक्खू याव सूरियुग्गमना काकच्छमाने सुपन्ते. दिस्वा येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि–
“कहं नु खो, भिक्खवे, सारिपुत्तो? कहं महामोग्गल्लानो? कहं महाकस्सपो? कहं महाकच्चायनो? कहं महाकोट्ठिको? कहं महाचुन्दो? कहं महाकप्पिनो? कहं अनुरुद्धो? कहं रेवतो? कहं आनन्दो? कहं नु खो ते, भिक्खवे, थेरा सावका गता”ति? “तेपि खो, भन्ते, आयस्मन्तो अचिरपक्कन्तस्स भगवतो उट्ठायासना यथाविहारं अगमंसू”ति. “केन नो [केन नो (क.), के नु (कत्थचि)] तुम्हे, भिक्खवे, थेरा भिक्खू नागताति [भिक्खू नवा (सी. स्या. कं. पी.), भिक्खू गताति (?)] याव सूरियुग्गमना काकच्छमाना सुपथ? तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा– ‘राजा खत्तियो मुद्धाभिसित्तो [मुद्धाभिसित्तो (क.)] यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं रज्जं कारेन्तो जनपदस्स वा पियो मनापो”’ति? “नो हेतं, भन्ते”. “साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं– ‘राजा खत्तियो मुद्धाभिसित्तो यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं रज्जं कारेन्तो जनपदस्स वा पियो मनापो”’ति.
“तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा– ‘रट्ठिको…पे… पेत्तणिको… सेनापतिको… गामगामणिको [गामगामिको (सी. पी.)] … पूगगामणिको यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं पूगगामणिकत्तं कारेन्तो पूगस्स वा पियो मनापो”’ति? “नो हेतं, भन्ते”. “साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं– ‘पूगगामणिको यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरन्तो यावजीवं पूगगामणिकत्तं वा कारेन्तो पूगस्स वा पियो मनापो”’ति.
“तं किं मञ्ञथ, भिक्खवे, अपि नु तुम्हेहि दिट्ठं वा सुतं वा– ‘समणो वा ब्राह्मणो वा यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो इन्द्रियेसु अगुत्तद्वारो भोजने अमत्तञ्ञू जागरियं अननुयुत्तो अविपस्सको कुसलानं धम्मानं पुब्बरत्तापररत्तं बोधिपक्खियानं [बोधपक्खियानं (सी.), बोधपक्खिकानं (पी.)] धम्मानं भावनानुयोगं अननुयुत्तो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्तो”’ति? “नो हेतं, भन्ते”. “साधु, भिक्खवे! मयापि खो एतं, भिक्खवे, नेव दिट्ठं न सुतं ‘समणो वा ब्राह्मणो वा यावदत्थं सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो इन्द्रियेसु अगुत्तद्वारो भोजने अमत्तञ्ञू जागरियं अननुयुत्तो अविपस्सको कुसलानं धम्मानं पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगं अननुयुत्तो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्तो”’ति.
“तस्मातिह, भिक्खवे, एवं सिक्खितब्बं– ‘इन्द्रियेसु गुत्तद्वारा भविस्साम, भोजने मत्तञ्ञुनो, जागरियं अनुयुत्ता, विपस्सका कुसलानं धम्मानं पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं, भावनानुयोगमनुयुत्ता विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बन्”ति. सत्तमं.