6. नकुलपितुसुत्तं
16. एकं समयं भगवा भग्गेसु विहरति सुसुमारगिरे [सुंसुमारगिरे (सी. पी.), संसुमारगिरे (कत्थचि)] भेसकळावने मिगदाये. तेन खो पन समयेन नकुलपिता गहपति आबाधिको होति दुक्खितो बाळ्हगिलानो. अथ खो नकुलमाता गहपतानी नकुलपितरं गहपतिं एतदवोच– “मा खो त्वं, गहपति, सापेक्खो [सापेखो (पी. क.)] कालमकासि. दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया. सिया खो पन ते, गहपति, एवमस्स– ‘न नकुलमाता गहपतानी ममच्चयेन सक्खिस्सति [न सक्खिस्सति (सी. स्या. कं.), सक्कोति (पी. क.)] दारके पोसेतुं, घरावासं सन्धरितुन्’ति [सन्धरितुन्ति (क.), सण्ठरितुं (स्या.)]. न खो पनेतं, गहपति, एवं दट्ठब्बं. कुसलाहं, गहपति, कप्पासं कन्तितुं वेणिं ओलिखितुं. सक्कोमहं, गहपति, तवच्चयेन दारके पोसेतुं, घरावासं सन्धरितुं. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि. दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया. “सिया खो पन ते, गहपति, एवमस्स– ‘नकुलमाता गहपतानी ममच्चयेन अञ्ञं घरं [भत्तारं (स्या. कं.), वीरं (सी.)] गमिस्सती’ति. न खो पनेतं, गहपति, एवं दट्ठब्बं. त्वञ्चेव खो, गहपति, जानासि अहञ्च, यं नो [यदा ते (सी.), यथा (स्या.), यथा नो (पी.)] सोळसवस्सानि गहट्ठकं ब्रह्मचरियं समाचिण्णं [समादिन्नं (सी.)]. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि. दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया. “सिया खो पन ते, गहपति, एवमस्स– ‘नकुलमाता गहपतानी ममच्चयेन न दस्सनकामा भविस्सति भगवतो न दस्सनकामा भिक्खुसङ्घस्सा’ति. न खो पनेतं, गहपति, एवं दट्ठब्बं. अहञ्हि, गहपति, तवच्चयेन दस्सनकामतरा चेव भविस्सामि भगवतो, दस्सनकामतरा च भिक्खुसङ्घस्स. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि. दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया. “सिया खो पन ते, गहपति, एवमस्स– ‘न नकुलमाता गहपतानी ममच्चयेन सीलेसु [नकुलमाता… न सीलेसु (सी. पी.)] परिपूरकारिनी’ति. न खो पनेतं, गहपति, एवं दट्ठब्बं. यावता खो, गहपति, तस्स भगवतो साविका गिही ओदातवसना सीलेसु परिपूरकारिनियो, अहं तासं अञ्ञतरा. यस्स खो पनस्स कङ्खा वा विमति वा– अयं सो भगवा अरहं सम्मासम्बुद्धो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये– तं भगवन्तं उपसङ्कमित्वा पुच्छतु. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया. “सिया खो पन ते, गहपति, एवमस्स– ‘न नकुलमाता गहपतानी लाभिनी [नकुलमाता गहपतानी न लाभिनी (पी.)] अज्झत्तं चेतोसमथस्सा’ति. न खो पनेतं, गहपति, एवं दट्ठब्बं. यावता खो, गहपति, तस्स भगवतो साविका गिही ओदातवसना लाभिनियो अज्झत्तं चेतोसमथस्स, अहं तासं अञ्ञतरा. यस्स खो पनस्स कङ्खा वा विमति वा– अयं सो भगवा अरहं सम्मासम्बुद्धो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये– तं भगवन्तं उपसङ्कमित्वा पुच्छतु. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि. दुक्खा, गहपति, सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया. “सिया खो पन ते, गहपति, एवमस्स– ‘न नकुलमाता गहपतानी इमस्मिं धम्मविनये ओगाधप्पत्ता पतिगाधप्पत्ता अस्सासप्पत्ता तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरती’ति. न खो पनेतं, गहपति, एवं दट्ठब्बं. यावता खो, गहपति, तस्स भगवतो साविका गिही ओदातवसना इमस्मिं धम्मविनये ओगाधप्पत्ता पतिगाधप्पत्ता अस्सासप्पत्ता तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरन्ति, अहं तासं अञ्ञतरा. यस्स खो पनस्स कङ्खा वा विमति वा– अयं सो भगवा अरहं सम्मासम्बुद्धो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये– तं भगवन्तं उपसङ्कमित्वा पुच्छतु. तस्मातिह त्वं, गहपति, मा सापेक्खो कालमकासि. दुक्खा गहपति सापेक्खस्स कालकिरिया; गरहिता च भगवता सापेक्खस्स कालकिरिया”ति. अथ खो नकुलपितुनो गहपतिस्स नकुलमातरा [नकुलमाताय (सी. स्या.), नकुलमातुया (क.)] गहपतानिया इमिना ओवादेन ओवदियमानस्स सो आबाधो ठानसो पटिप्पस्सम्भि. वुट्ठहि [वुट्ठाति (क.)] च नकुलपिता गहपति तम्हा आबाधा; तथा पहीनो च पन नकुलपितुनो गहपतिस्स सो आबाधो अहोसि. अथ खो नकुलपिता गहपति गिलाना वुट्ठितो [“गिलानभावतो वुट्ठाय ठितो, भावप्पधानो हि अयं निद्देसो”ति टीकासंवण्णना] अचिरवुट्ठितो गेलञ्ञा दण्डमोलुब्भ येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो नकुलपितरं गहपतिं भगवा एतदवोच– “लाभा ते, गहपति, सुलद्धं ते, गहपति! यस्स ते नकुलमाता गहपतानी अनुकम्पिका अत्थकामा ओवादिका अनुसासिका. यावता खो, गहपति, मम साविका गिही ओदातवसना सीलेसु परिपूरकारिनियो, नकुलमाता गहपतानी तासं अञ्ञतरा. यावता खो, गहपति, मम साविका गिही ओदातवसना लाभिनियो अज्झत्तं चेतोसमथस्स, नकुलमाता गहपतानी तासं अञ्ञतरा. यावता खो, गहपति, मम साविका गिही ओदातवसना इमस्मिं धम्मविनये ओगाधप्पत्ता पतिगाधप्पत्ता अस्सासप्पत्ता तिण्णविचिकिच्छा विगतकथंकथा वेसारज्जप्पत्ता अपरप्पच्चया सत्थुसासने विहरन्ति, नकुलमाता गहपतानी तासं अञ्ञतरा. लाभा ते, गहपति, सुलद्धं ते, गहपति! यस्स ते नकुलमाता गहपतानी अनुकम्पिका अत्थकामा ओवादिका अनुसासिका”ति. छट्ठं.