5. अनुतप्पियसुत्तं

15. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि– “तथा तथावुसो, भिक्खु विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अनुतप्पा होति. कथञ्चावुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अनुतप्पा होति?
“इधावुसो, भिक्खु कम्मारामो होति कम्मरतो कम्मारामतं अनुयुत्तो, भस्सारामो होति…पे… निद्दारामो होति… सङ्गणिकारामो होति… संसग्गारामो होति… पपञ्चारामो होति पपञ्चरतो पपञ्चारामतं अनुयुत्तो. एवं खो, आवुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अनुतप्पा होति अयं वुच्चतावुसो– ‘भिक्खु सक्कायाभिरतो नप्पजहासि सक्कायं सम्मा दुक्खस्स अन्तकिरियाय”’.
“तथा तथावुसो, भिक्खु विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अननुतप्पा होति. कथञ्चावुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अननुतप्पा होति?
“इधावुसो, भिक्खु न कम्मारामो होति न कम्मरतो न कम्मारामतं अनुयुत्तो, न भस्सारामो होति…पे… न निद्दारामो होति… न सङ्गणिकारामो होति… न संसग्गारामो होति… न पपञ्चारामो होति न पपञ्चरतो न पपञ्चारामतं अनुयुत्तो. एवं खो, आवुसो, भिक्खु तथा तथा विहारं कप्पेति यथा यथास्स विहारं कप्पयतो कालकिरिया अननुतप्पा होति. अयं वुच्चतावुसो– ‘भिक्खु निब्बानाभिरतो पजहासि सक्कायं सम्मा दुक्खस्स अन्तकिरियाया”’ति.
“यो पपञ्चमनुयुत्तो, पपञ्चाभिरतो मगो;
विराधयी सो निब्बानं, योगक्खेमं अनुत्तरं.
“यो च पपञ्चं हित्वान, निप्पपञ्चपदे रतो;
आराधयी सो निब्बानं, योगक्खेमं अनुत्तरन्”ति. पञ्चमं.