6. साळ्हसुत्तं

67. एवं मे सुतं– एकं समयं आयस्मा नन्दको सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो साळ्हो च मिगारनत्ता साणो च सेखुनियनत्ता [रोहणो च पेखुणियनत्ता (सी. स्या. कं. पी.)] येनायस्मा नन्दको तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं नन्दकं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नं खो साळ्हं मिगारनत्तारं आयस्मा नन्दको एतदवोच–
“एथ तुम्हे, साळ्हा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, साळ्हा अत्तनाव जानेय्याथ ‘इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा विञ्ञुगरहिता, इमे धम्मा समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ती’ति, अथ तुम्हे साळ्हा पजहेय्याथ.
“तं किं मञ्ञथ, साळ्हा, अत्थि लोभो”ति?
“एवं, भन्ते”.
“अभिज्झाति खो अहं, साळ्हा, एतमत्थं वदामि. लुद्धो खो अयं, साळ्हा, अभिज्झालु पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति, यं स होति दीघरत्तं अहिताय दुक्खाया”ति.
“एवं, भन्ते”.
“तं किं मञ्ञथ, साळ्हा, अत्थि दोसो”ति?
“एवं, भन्ते”.
“ब्यापादोति खो अहं, साळ्हा, एतमत्थं वदामि. दुट्ठो खो अयं, साळ्हा, ब्यापन्नचित्तो पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति, यं स होति दीघरत्तं अहिताय दुक्खाया”ति.
“एवं, भन्ते”.
“तं किं मञ्ञथ, साळ्हा, अत्थि मोहो”ति?
“एवं, भन्ते”.
“अविज्जाति खो अहं, साळ्हा, एतमत्थं वदामि. मूळ्हो खो अयं, साळ्हा अविज्जागतो पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति, यं स होति दीघरत्तं अहिताय दुक्खाया”ति.
“एवं, भन्ते”.
“तं किं मञ्ञथ, साळ्हा, इमे धम्मा कुसला वा अकुसला वा”ति?
“अकुसला, भन्ते”.
“सावज्जा वा अनवज्जा वा”ति?
“सावज्जा, भन्ते”.
“विञ्ञुगरहिता वा विञ्ञुप्पसत्था वा”ति?
“विञ्ञुगरहिता, भन्ते”.
“समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति, नो वा? कथं वा एत्थ होती”ति?
“समत्ता भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्तीति. एवं नो एत्थ होती”ति.
“इति खो, साळ्हा, यं तं अवोचुम्हा– ‘एथ तुम्हे, साळ्हा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, साळ्हा, अत्तनाव जानेय्याथ– इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा विञ्ञुगरहिता, इमे धम्मा समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्तीति, अथ तुम्हे, साळ्हा, पजहेय्याथा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
“एथ तुम्हे, साळ्हा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, साळ्हा, अत्तनाव जानेय्याथ– ‘इमे धम्मा कुसला, इमे धम्मा अनवज्जा, इमे धम्मा विञ्ञुप्पसत्था, इमे धम्मा समत्ता समादिन्ना हिताय सुखाय संवत्तन्ती’ति, अथ तुम्हे, साळ्हा, उपसम्पज्ज विहरेय्याथ.
“तं किं मञ्ञथ, साळ्हा, अत्थि अलोभो”ति?
“एवं, भन्ते”.
“अनभिज्झाति खो अहं, साळ्हा, एतमत्थं वदामि. अलुद्धो खो अयं, साळ्हा, अनभिज्झालु नेव पाणं हनति, न अदिन्नं आदियति, न परदारं गच्छति, न मुसा भणति, परम्पि न तथत्ताय समादपेति, यं स होति दीघरत्तं हिताय सुखाया”ति.
“एवं, भन्ते”.
“तं किं मञ्ञथ, साळ्हा, अत्थि अदोसो”ति?
“एवं, भन्ते”.
“अब्यापादोति खो अहं, साळ्हा, एतमत्थं वदामि. अदुट्ठो खो अयं, साळ्हा, अब्यापन्नचित्तो नेव पाणं हनति, न अदिन्नं आदियति, न परदारं गच्छति, न मुसा भणति, परम्पि न तथत्ताय समादपेति, यं स होति दीघरत्तं हिताय सुखाया”ति.
“एवं, भन्ते”.
“तं किं मञ्ञथ, साळ्हा, अत्थि अमोहो”ति?
“एवं, भन्ते”.
“विज्जाति खो अहं, साळ्हा, एतमत्थं वदामि. अमूळ्हो खो अयं, साळ्हा, विज्जागतो नेव पाणं हनति, न अदिन्नं आदियति, न परदारं गच्छति, न मुसा भणति, परम्पि न तथत्ताय समादपेति, यं स होति दीघरत्तं हिताय सुखाया”ति.
“एवं, भन्ते”.
“तं किं मञ्ञथ, साळ्हा, इमे धम्मा कुसला वा अकुसला वा”ति?
“कुसला, भन्ते”.
“सावज्जा वा अनवज्जा वा”ति?
“अनवज्जा, भन्ते”.
“विञ्ञुगरहिता वा विञ्ञुप्पसत्था वा”ति?
“विञ्ञुप्पसत्था भन्ते”.
“समत्ता समादिन्ना हिताय सुखाय संवत्तन्ति, नो वा? कथं वा एत्थ होती”ति?
“समत्ता, भन्ते, समादिन्ना हिताय सुखाय संवत्तन्तीति. एवं नो एत्थ होती”ति.
“इति खो, साळ्हा, यं तं अवोचुम्हा– ‘एथ तुम्हे, साळ्हा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, साळ्हा, अत्तनाव जानेय्याथ– इमे धम्मा कुसला, इमे धम्मा अनवज्जा, इमे धम्मा विञ्ञुप्पसत्था, इमे धम्मा समत्ता समादिन्ना दीघरत्तं हिताय सुखाय संवत्तन्तीति, अथ तुम्हे, साळ्हा, उपसम्पज्ज विहरेय्याथा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
“स खो सो, साळ्हा, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पतिस्सतो मेत्तासहगतेन चेतसा…पे… करुणा…पे… मुदिता…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. सो एवं पजानाति– ‘अत्थि इदं, अत्थि हीनं, अत्थि पणीतं, अत्थि इमस्स सञ्ञागतस्स उत्तरि [उत्तरिं (सी. स्या. कं. पी.)] निस्सरणन्’ति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति.
“सो एवं पजानाति– ‘अहु पुब्बे लोभो, तदहु अकुसलं, सो एतरहि नत्थि, इच्चेतं कुसलं; अहु पुब्बे दोसो…पे… अहु पुब्बे मोहो, तदहु अकुसलं, सो एतरहि नत्थि, इच्चेतं कुसलन्’ति. सो दिट्ठेव धम्मे निच्छातो निब्बुतो सीतिभूतो सुखप्पटिसंवेदी ब्रह्मभूतेन अत्तना विहरती”ति. छट्ठं.