5. केसमुत्तिसुत्तं

66. एवं मे सुतं– एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन केसमुत्तं [केसपुत्तं (सी. स्या. कं. पी.)] नाम कालामानं निगमो तदवसरि. अस्सोसुं खो केसमुत्तिया कालामा– “समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो केसमुत्तं अनुप्पत्तो. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो– ‘इतिपि सो भगवा…पे… साधु खो पन तथारूपानं अरहतं दस्सनं होती”’ति.
अथ खो केसमुत्तिया कालामा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु, अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते केसमुत्तिया कालामा भगवन्तं एतदवोचुं–
“सन्ति, भन्ते, एके समणब्राह्मणा केसमुत्तं आगच्छन्ति. ते सकंयेव वादं दीपेन्ति जोतेन्ति, परप्पवादं पन खुंसेन्ति वम्भेन्ति परिभवन्ति ओमक्खिं [ओपपक्खिं (सी. स्या. कं. पी.), ओमक्खिकं (क.)] करोन्ति. अपरेपि, भन्ते, एके समणब्राह्मणा केसमुत्तं आगच्छन्ति तेपि सकंयेव वादं दीपेन्ति जोतेन्ति, परप्पवादं पन खुंसेन्ति वम्भेन्ति परिभवन्ति ओमक्खिं करोन्ति. तेसं नो, भन्ते अम्हाकं होतेव कङ्खा होति विचिकिच्छा– ‘को सु नाम इमेसं भवतं समणब्राह्मणानं सच्चं आह, को मुसा”’ति? “अलञ्हि वो, कालामा, कङ्खितुं अलं विचिकिच्छितुं. कङ्खनीयेव पन [कङ्खनीयेव च पन (संयुत्तनिकाये)] वो ठाने विचिकिच्छा उप्पन्ना”.
“एथ तुम्हे, कालामा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, कालामा, अत्तनाव जानेय्याथ– ‘इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा विञ्ञुगरहिता, इमे धम्मा समत्ता समादिन्ना [समादिण्णा (क.)] अहिताय दुक्खाय संवत्तन्ती”’ति, अथ तुम्हे, कालामा, पजहेय्याथ.
“तं किं मञ्ञथ, कालामा, लोभो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वा”ति?
“अहिताय, भन्ते”.
“लुद्धो पनायं, कालामा, पुरिसपुग्गलो लोभेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय [तदत्थाय (क.)] समादपेति, यं स [यं तस्स (क.) अनन्तरसुत्ते पन “यं’ स” इत्वेव सब्बत्थपि दिस्सति] होति दीघरत्तं अहिताय दुक्खाया”ति.
“एवं, भन्ते”.
“तं किं मञ्ञथ, कालामा, दोसो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वा”ति?
“अहिताय, भन्ते”.
“दुट्ठो पनायं, कालामा, पुरिसपुग्गलो दोसेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनति [हन्ति (सी. पी.)], अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति, यं स होति दीघरत्तं अहिताय दुक्खाया”ति.
“एवं, भन्ते”.
“तं किं मञ्ञथ, कालामा, मोहो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वा”ति?
“अहिताय, भन्ते”.
“मूळ्हो पनायं, कालामा, पुरिसपुग्गलो मोहेन अभिभूतो परियादिन्नचित्तो पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणति, परम्पि तथत्ताय समादपेति, यं स होति दीघरत्तं अहिताय दुक्खाया”ति.
“एवं, भन्ते”.
“तं किं मञ्ञथ, कालामा, इमे धम्मा कुसला वा अकुसला वा”ति?
“अकुसला, भन्ते”.
“सावज्जा वा अनवज्जा वा”ति?
“सावज्जा, भन्ते”.
“विञ्ञुगरहिता वा विञ्ञुप्पसत्था वा”ति?
“विञ्ञुगरहिता, भन्ते”.
“समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति, नो वा? कथं वा [कथं वा वो (?)] एत्थ होती”ति
“समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्तीति. एवं नो एत्थ होती”ति.
“इति खो, कालामा, यं तं अवोचुम्हा [अवोचुम्ह (सी. स्या. कं. पी.) a. नि. 4.193]– ‘एथ तुम्हे, कालामा! मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे कालामा अत्तनाव जानेय्याथ– ‘इमे धम्मा अकुसला, इमे धम्मा सावज्जा, इमे धम्मा विञ्ञुगरहिता, इमे धम्मा समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्तीति, अथ तुम्हे, कालामा, पजहेय्याथा’ति, इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं.
“एथ तुम्हे, कालामा, मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, कालामा, अत्तनाव जानेय्याथ– ‘इमे धम्मा कुसला, इमे धम्मा अनवज्जा, इमे धम्मा विञ्ञुप्पसत्था, इमे धम्मा समत्ता समादिन्ना हिताय सुखाय संवत्तन्ती’ति, अथ तुम्हे, कालामा, उपसम्पज्ज विहरेय्याथ.
“तं किं मञ्ञथ, कालामा, अलोभो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति हिताय वा अहिताय वा”ति?
“हिताय, भन्ते”.
“अलुद्धो पनायं, कालामा, पुरिसपुग्गलो लोभेन अनभिभूतो अपरियादिन्नचित्तो नेव पाणं हनति, न अदिन्नं आदियति, न परदारं गच्छति, न मुसा भणति, न परम्पि तथत्ताय समादपेति यं स होति दीघरत्तं हिताय सुखाया”ति.
“एवं, भन्ते”.
“तं किं मञ्ञथ, कालामा, अदोसो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति…पे… अमोहो पुरिसस्स अज्झत्तं उप्पज्जमानो उप्पज्जति…पे… हिताय सुखाया”ति.
“एवं भन्ते”
“तं किं मञ्ञथ, कालामा, इमे धम्मा कुसला वा अकुसला वा”ति?
“कुसला भन्ते”.
“सावज्जा वा अनवज्जा वा”ति?
“अनवज्जा, भन्ते”.
“विञ्ञुगरहिता वा विञ्ञुप्पसत्था वा”ति?
“विञ्ञुप्पसत्था, भन्ते”.
“समत्ता समादिन्ना हिताय सुखाय संवत्तन्ति नो वा? कथं वा एत्थ होती”ति?
“समत्ता, भन्ते, समादिन्ना हिताय सुखाय संवत्तन्ति. एवं नो एत्थ होती”ति.
“इति खो, कालामा, यं तं अवोचुम्हा– ‘एथ तुम्हे, कालामा! मा अनुस्सवेन, मा परम्पराय, मा इतिकिराय, मा पिटकसम्पदानेन, मा तक्कहेतु, मा नयहेतु, मा आकारपरिवितक्केन, मा दिट्ठिनिज्झानक्खन्तिया, मा भब्बरूपताय, मा समणो नो गरूति. यदा तुम्हे, कालामा, अत्तनाव जानेय्याथ– इमे धम्मा कुसला, इमे धम्मा अनवज्जा, इमे धम्मा विञ्ञुप्पसत्था, इमे धम्मा समत्ता समादिन्ना हिताय सुखाय संवत्तन्तीति, अथ तुम्हे, कालामा, उपसम्पज्ज विहरेय्याथा’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.
“स खो सो [यो खो (क.)], कालामा, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पतिस्सतो [सतो (क.)] मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति. करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्झेन फरित्वा विहरति.
“स [सचे (क.)] खो सो, कालामा, अरियसावको एवं अवेरचित्तो एवं अब्यापज्झचित्तो एवं असंकिलिट्ठचित्तो एवं विसुद्धचित्तो. तस्स दिट्ठेव धम्मे चत्तारो अस्सासा अधिगता होन्ति. ‘सचे खो पन अत्थि परो लोको, अत्थि सुकतदुक्कटानं [सुकटदुक्कटानं (सी. स्या. कं. पी.)] कम्मानं फलं विपाको, अथाहं [ठानमहं (सी. पी.), ठानमेतं येनाहं (स्या. कं.)] कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति, अयमस्स पठमो अस्सासो अधिगतो होति.
“‘सचे खो पन नत्थि परो लोको, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अथाहं [इधाहं (सी. स्या. कं. पी.)] दिट्ठेव धम्मे अवेरं अब्यापज्झं अनीघं सुखिं [सुखं (सी.), सुखी (स्या. कं.)] अत्तानं परिहरामी’ति, अयमस्स दुतियो अस्सासो अधिगतो होति.
“‘सचे खो पन करोतो करीयति पापं, न खो पनाहं कस्सचि पापं चेतेमि. अकरोन्तं खो पन मं पापकम्मं कुतो दुक्खं फुसिस्सती’ति, अयमस्स ततियो अस्सासो अधिगतो होति.
“‘सचे खो पन करोतो न करीयति पापं, अथाहं उभयेनेव विसुद्धं अत्तानं समनुपस्सामी’ति, अयमस्स चतुत्थो अस्सासो अधिगतो होति.
“स खो सो, कालामा, अरियसावको एवं अवेरचित्तो एवं अब्यापज्झचित्तो एवं असंकिलिट्ठचित्तो एवं विसुद्धचित्तो. तस्स दिट्ठेव धम्मे इमे चत्तारो अस्सासा अधिगता होन्ती”ति.
“एवमेतं, भगवा, एवमेतं, सुगत! स खो सो, भन्ते, अरियसावको एवं अवेरचित्तो एवं अब्यापज्झचित्तो एवं असंकिलिट्ठचित्तो एवं विसुद्धचित्तो. तस्स दिट्ठेव धम्मे चत्तारो अस्सासा अधिगता होन्ति. ‘सचे खो पन अत्थि परो लोको, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अथाहं कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति, अयमस्स पठमो अस्सासो अधिगतो होति.
“‘सचे खो पन नत्थि परो लोको, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अथाहं दिट्ठेव धम्मे अवेरं अब्यापज्झं अनीघं सुखिं अत्तानं परिहरामी’ति, अयमस्स दुतियो अस्सासो अधिगतो होति.
“सचे खो पन करोतो करीयति पापं, न खो पनाहं– कस्सचि पापं चेतेमि, अकरोन्तं खो पन मं पापकम्मं कुतो दुक्खं फुसिस्सती’ति, अयमस्स ततियो अस्सासो अधिगतो होति.
“‘सचे खो पन करोतो न करीयति पापं, अथाहं उभयेनेव विसुद्धं अत्तानं समनुपस्सामी’ति, अयमस्स चतुत्थो अस्सासो अधिगतो होति.
“स खो सो, भन्ते, अरियसावको एवं अवेरचित्तो एवं अब्यापज्झचित्तो एवं असंकिलिट्ठचित्तो एवं विसुद्धचित्तो. तस्स दिट्ठेव धम्मे इमे चत्तारो अस्सासा अधिगता होन्ति.
“अभिक्कन्तं, भन्ते…पे… एते मयं, भन्ते, भगवन्तं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासके नो, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेते सरणं गते”ति. पञ्चमं.