7. कथावत्थुसुत्तं
68. “तीणिमानि, भिक्खवे, कथावत्थूनि. कतमानि तीणि? अतीतं वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य– ‘एवं अहोसि अतीतमद्धानन्’ति. अनागतं वा, भिक्खवे, अद्धानं आरब्भ कथं कथेय्य– ‘एवं भविस्सति अनागतमद्धानन्’ति. एतरहि वा, भिक्खवे, पच्चुप्पन्नं अद्धानं आरब्भ कथं कथेय्य– ‘एवं होति एतरहि पच्चुप्पन्नमद्धान”n’ति [एवं एतरहि पच्चुप्पन्नन्ति (सी. पी. क.), एवं होति एतरहि पच्चुप्पन्नन्ति (स्या. कं.)]. “कथासम्पयोगेन, भिक्खवे, पुग्गलो वेदितब्बो यदि वा कच्छो यदि वा अकच्छोति. सचायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो एकंसब्याकरणीयं पञ्हं न एकंसेन ब्याकरोति, विभज्जब्याकरणीयं पञ्हं न विभज्ज ब्याकरोति, पटिपुच्छाब्याकरणीयं पञ्हं न पटिपुच्छा ब्याकरोति, ठपनीयं पञ्हं न ठपेति [थपनीयं पञ्हं न थपेति (क.)], एवं सन्तायं, भिक्खवे, पुग्गलो अकच्छो होति. सचे पनायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो एकंसब्याकरणीयं पञ्हं एकंसेन ब्याकरोति, विभज्जब्याकरणीयं पञ्हं विभज्ज ब्याकरोति, पटिपुच्छाब्याकरणीयं पञ्हं पटिपुच्छा ब्याकरोति ठपनीयं पञ्हं ठपेति, एवं सन्तायं, भिक्खवे, पुग्गलो कच्छो होति. “कथासम्पयोगेन, भिक्खवे, पुग्गलो वेदितब्बो यदि वा कच्छो यदि वा अकच्छोति. सचायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो ठानाठाने न सण्ठाति परिकप्पे न सण्ठाति अञ्ञातवादे [अञ्ञवादे (सी. स्या. कं. पी.), अञ्ञातवारे (क.)] न सण्ठाति पटिपदाय न सण्ठाति, एवं सन्तायं, भिक्खवे, पुग्गलो अकच्छो होति. सचे पनायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो ठानाठाने सण्ठाति परिकप्पे सण्ठाति अञ्ञातवादे सण्ठाति पटिपदाय सण्ठाति, एवं सन्तायं, भिक्खवे, पुग्गलो कच्छो होति. “कथासम्पयोगेन, भिक्खवे, पुग्गलो वेदितब्बो यदि वा कच्छो यदि वा अकच्छोति. सचायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो अञ्ञेनञ्ञं पटिचरति, बहिद्धा कथं अपनामेति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, एवं सन्तायं, भिक्खवे, पुग्गलो अकच्छो होति. सचे पनायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो न अञ्ञेनञ्ञं पटिचरति न बहिद्धा कथं अपनामेति, न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति, एवं सन्तायं, भिक्खवे, पुग्गलो कच्छो होति. “कथासम्पयोगेन, भिक्खवे, पुग्गलो वेदितब्बो यदि वा कच्छो यदि वा अकच्छोति. सचायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो अभिहरति अभिमद्दति अनुपजग्घति [अनुसंजग्घति (क.)] खलितं गण्हाति, एवं सन्तायं, भिक्खवे, पुग्गलो अकच्छो होति. सचे पनायं, भिक्खवे, पुग्गलो पञ्हं पुट्ठो समानो नाभिहरति नाभिमद्दति न अनुपजग्घति न खलितं गण्हाति, एवं सन्तायं, भिक्खवे, पुग्गलो कच्छो होति. “कथासम्पयोगेन भिक्खवे, पुग्गलो वेदितब्बो यदि वा स-उपनिसो यदि वा अनुपनिसोति. अनोहितसोतो, भिक्खवे, अनुपनिसो होति, ओहितसोतो स-उपनिसो होति. सो स-उपनिसो समानो अभिजानाति एकं धम्मं, परिजानाति एकं धम्मं, पजहति एकं धम्मं, सच्छिकरोति एकं धम्मं. सो अभिजानन्तो एकं धम्मं, परिजानन्तो एकं धम्मं, पजहन्तो एकं धम्मं, सच्छिकरोन्तो एकं धम्मं सम्माविमुत्तिं फुसति. एतदत्था, भिक्खवे, कथा; एतदत्था मन्तना; एतदत्था उपनिसा; एतदत्थं सोतावधानं, यदिदं अनुपादा चित्तस्स विमोक्खोति.
“ये विरुद्धा सल्लपन्ति, विनिविट्ठा समुस्सिता;
अनरियगुणमासज्ज, अञ्ञोञ्ञविवरेसिनो.
“दुब्भासितं विक्खलितं, सम्पमोहं [ससम्मोहं (क.)] पराजयं;
अञ्ञोञ्ञस्साभिनन्दन्ति, तदरियो कथनाचरे [तदरियो न कथं वदे (क.)].
“सचे चस्स कथाकामो, कालमञ्ञाय पण्डितो;
धम्मट्ठपटिसंयुत्ता, या अरियचरिता [अरियञ्चरिता (सी.), अरियादिका (क.)] कथा.
“तं कथं कथये धीरो, अविरुद्धो अनुस्सितो;
अनुन्नतेन मनसा, अपळासो असाहसो.
“अनुसूयायमानो सो, सम्मदञ्ञाय भासति;
सुभासितं अनुमोदेय्य, दुब्भट्ठे नापसादये [नावसादये (सी. पी.)].
“उपारम्भं न सिक्खेय्य, खलितञ्च न गाहये [न भासये (क.)];
नाभिहरे नाभिमद्दे, न वाचं पयुतं भणे.
“अञ्ञातत्थं पसादत्थं, सतं वे होति मन्तना;
एवं खो अरिया मन्तेन्ति, एसा अरियान मन्तना;
एतदञ्ञाय मेधावी, न समुस्सेय्य मन्तये”ति. सत्तमं.