4. सरभसुत्तं

65. एवं मे सुतं– एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन सरभो नाम परिब्बाजको अचिरपक्कन्तो होति इमस्मा धम्मविनया. सो राजगहे परिसति [परिसतिं (सी. पी.)] एवं वाचं भासति– “अञ्ञातो मया समणानं सक्यपुत्तिकानं धम्मो. अञ्ञाय च पनाहं समणानं सक्यपुत्तिकानं धम्मं एवाहं तस्मा धम्मविनया अपक्कन्तो”ति. अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पविसिंसु. अस्सोसुं खो ते भिक्खू सरभस्स परिब्बाजकस्स राजगहे परिसति एवं वाचं भासमानस्स “अञ्ञातो मया समणानं सक्यपुत्तिकानं धम्मो. अञ्ञाय च पनाहं समणानं सक्यपुत्तिकानं धम्मं एवाहं तस्मा धम्मविनया अपक्कन्तो”ति.
अथ खो ते भिक्खू राजगहे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं– “सरभो नाम, भन्ते, परिब्बाजको अचिरपक्कन्तो इमस्मा धम्मविनया. सो राजगहे परिसति एवं वाचं भासति– ‘अञ्ञातो मया समणानं सक्यपुत्तिकानं धम्मो. अञ्ञाय च पनाहं समणानं सक्यपुत्तिकानं धम्मं एवाहं तस्मा धम्मविनया अपक्कन्तो’ति. साधु भन्ते, भगवा येन सिप्पिनिकातीरं [सप्पिनिकातीरं (सी. पी.), सप्पिनिया तीरं (स्या. कं.)] परिब्बाजकारामो येन सरभो परिब्बाजको तेनुपसङ्कमतु अनुकम्पं उपादाया”ति. अधिवासेसि भगवा तुण्हीभावेन.
अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन सिप्पिनिकातीरं परिब्बाजकारामो येन सरभो परिब्बाजको तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि निसज्ज खो भगवा सरभं परिब्बाजकं एतदवोच– “सच्चं किर त्वं, सरभ, एवं वदेसि– ‘अञ्ञातो मया समणानं सक्यपुत्तिकानं धम्मो. अञ्ञाय च पनाहं समणानं सक्यपुत्तिकानं धम्मं एवाहं तस्मा धम्मविनया अपक्कन्तो”’ति? एवं वुत्ते सरभो परिब्बाजको तुण्ही अहोसि.
दुतियम्पि खो, भगवा सरभं परिब्बाजकं एतदवोच– “वदेहि, सरभ, किन्ति ते अञ्ञातो समणानं सक्यपुत्तिकानं धम्मो? सचे ते अपरिपूरं भविस्सति, अहं परिपूरेस्सामि. सचे पन ते परिपूरं भविस्सति, अहं अनुमोदिस्सामी”ति. दुतियम्पि खो सरभो परिब्बाजको तुण्ही अहोसि.
ततियम्पि खो भगवा सरभं परिब्बाजकं एतदवोच– (“यो [मया (स्या. कं. पी.)] खो सरभ पञ्ञायति समणानं सक्यपुत्तिकानं धम्मो) [( ) सी. पोत्थके नत्थि] “वदेहि, सरभ, किन्ति ते अञ्ञातो समणानं सक्यपुत्तिकानं धम्मो? सचे ते अपरिपूरं भविस्सति, अहं परिपूरेस्सामि. सचे पन ते परिपूरं भविस्सति, अहं अनुमोदिस्सामी”ति. ततियम्पि खो सरभो परिब्बाजको तुण्ही अहोसि.
अथ खो ते परिब्बाजका सरभं परिब्बाजकं एतदवोचुं– “यदेव खो त्वं, आवुसो सरभ, समणं गोतमं याचेय्यासि तदेव ते समणो गोतमो पवारेति. वदेहावुसो सरभ, किन्ति ते अञ्ञातो समणानं सक्यपुत्तिकानं धम्मो? सचे ते अपरिपूरं भविस्सति, समणो गोतमो परिपूरेस्सति. सचे पन ते परिपूरं भविस्सति, समणो गोतमो अनुमोदिस्सती”ति. एवं वुत्ते सरभो परिब्बाजको तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदि.
अथ खो भगवा सरभं परिब्बाजकं तुण्हीभूतं मङ्कुभूतं पत्तक्खन्धं अधोमुखं पज्झायन्तं अप्पटिभानं विदित्वा ते परिब्बाजके एतदवोच–
“यो खो मं, परिब्बाजका [परिब्बाजको (पी. क.)], एवं वदेय्य– ‘सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा’ति, तमहं तत्थ साधुकं समनुयुञ्जेय्यं समनुगाहेय्यं समनुभासेय्यं. सो वत मया साधुकं समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो अट्ठानमेतं अनवकासो यं सो तिण्णं ठानानं नाञ्ञतरं [अञ्ञतरं (क.)] ठानं निगच्छेय्य, अञ्ञेन वा अञ्ञं पटिचरिस्सति, बहिद्धा कथं अपनामेस्सति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरिस्सति, तुण्हीभूतो मङ्कुभूतो [तुण्हीभूतो वा मङ्कुभूतो (सी. स्या. कं.), तुण्हीभूतो वा मङ्कुभूतो वा (पी.)] पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदिस्सति, सेय्यथापि सरभो परिब्बाजको.
“यो खो मं, परिब्बाजका, एवं वदेय्य– ‘खीणासवस्स ते पटिजानतो इमे आसवा अपरिक्खीणा’ति, तमहं तत्थ साधुकं समनुयुञ्जेय्यं समनुगाहेय्यं समनुभासेय्यं. सो वत मया साधुकं समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो अट्ठानमेतं अनवकासो यं सो तिण्णं ठानानं नाञ्ञतरं ठानं निगच्छेय्य, अञ्ञेन वा अञ्ञं पटिचरिस्सति, बहिद्धा कथं अपनामेस्सति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरिस्सति, तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदिस्सति, सेय्यथापि सरभो परिब्बाजको.
“यो खो मं, परिब्बाजका, एवं वदेय्य– ‘यस्स खो पन ते अत्थाय धम्मो देसितो, सो न निय्याति तक्करस्स सम्मा दुक्खक्खयाया’ति, तमहं तत्थ साधुकं समनुयुञ्जेय्यं समनुगाहेय्यं समनुभासेय्यं. सो वत मया साधुकं समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो अट्ठानमेतं अनवकासो यं सो तिण्णं ठानानं नाञ्ञतरं ठानं निगच्छेय्य, अञ्ञेन वा अञ्ञं पटिचरिस्सति, बहिद्धा कथं अपनामेस्सति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरिस्सति, तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदिस्सति, सेय्यथापि सरभो परिब्बाजको”ति. अथ खो भगवा सिप्पिनिकातीरे परिब्बाजकारामे तिक्खत्तुं सीहनादं नदित्वा वेहासं पक्कामि.
अथ खो ते परिब्बाजका अचिरपक्कन्तस्स भगवतो सरभं परिब्बाजकं समन्ततो वाचायसन्नितोदकेन [वाचासत्तितोदकेन (सी.)] सञ्जम्भरिमकंसु [सञ्चुम्भरिमकंसु (पी., दी. नि. 1.421) सं. नि. 2.243 उपरिपाठो विय]– “सेय्यथापि, आवुसो सरभ, ब्रहारञ्ञे जरसिङ्गालो ‘सीहनादं नदिस्सामी’ति सिङ्गालकंयेव [सेगालकंयेव (सी. स्या. कं. पी.)] नदति, भेरण्डकंयेव नदति [भेदण्डकं (क.)]; एवमेवं खो त्वं, आवुसो सरभ, अञ्ञत्रेव समणेन गोतमेन ‘सीहनादं नदिस्सामी’ति सिङ्गालकंयेव नदसि भेरण्डकंयेव नदसि. सेय्यथापि, आवुसो सरभ, अम्बुकसञ्चरी [अम्बकमद्दरी (सी.)] ‘पुरिसकरवितं [फुस्सकरवितं (सी.), पुस्सकरवितं (स्या. कं. पी.)] रविस्सामी’ति अम्बुकसञ्चरिरवितंयेव रवति; एवमेवं खो त्वं, आवुसो सरभ, अञ्ञत्रेव समणेन गोतमेन ‘पुरिसकरवितं रविस्सामी’ति, अम्बुकसञ्चरिरवितंयेव रवसि. सेय्यथापि, आवुसो सरभ, उसभो सुञ्ञाय गोसालाय गम्भीरं नदितब्बं मञ्ञति; एवमेवं खो त्वं, आवुसो सरभ, अञ्ञत्रेव समणेन गोतमेन गम्भीरं नदितब्बं मञ्ञसी”ति. अथ खो ते परिब्बाजका सरभं परिब्बाजकं समन्ततो वाचायसन्नितोदकेन सञ्जम्भरिमकंसूति. चतुत्थं.