एतदवोचाति दुविधा हि पुच्छा– अगारिकपुच्छा, अनगारिकपुच्छा च. तत्थ “किं, भन्ते, कुसलं, किं अकुसलन्”ति (म. नि. 3.296) इमिना नयेन अगारिकपुच्छा आगता. “इमे नु खो, भन्ते, पञ्चुपादानक्खन्धा”ति (म. नि. 3.86) इमिना नयेन अनगारिकपुच्छा. अयं पन अत्तनो अनुरूपं अगारिकपुच्छं पुच्छन्तो एतं “को नु खो, भो गोतम, हेतु को पच्चयो”ति-आदिवचनं अवोच. तत्थ हेतु पच्चयोति उभयम्पेतं कारणवेवचनमेव. अधम्मचरियाविसमचरियाहेतूति अधम्मचरियासङ्खाताय विसमचरियाय हेतु, तंकारणा तप्पच्चयाति अत्थो तत्रायं पदत्थो– अधम्मस्स चरिया अधम्मचरिया, अधम्मकारणन्ति अत्थो. विसमं चरिया, विसमस्स वा कम्मस्स चरियाति विसमचरिया. अधम्मचरिया च सा विसमचरिया चाति अधम्मचरियाविसमचरिया. एतेनुपायेन सुक्कपक्खेपि अत्थो वेदितब्बो. अत्थतो पनेत्थ अधम्मचरियाविसमचरिया नाम दस अकुसलकम्मपथा, धम्मचरियासमचरिया नाम दस कुसलकम्मपथाति वेदितब्बा. अभिक्कन्तं, भो गोतमाति एत्थ अयं अभिक्कन्तसद्दो खयसुन्दराभिरूप-अब्भनुमोदनेसु दिस्सति. “अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो”ति-आदीसु (उदा. 45; चूळव. 383; a. नि. 8.20) हि खये दिस्सति. “अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा”ति-आदीसु (a. नि. 4.100) सुन्दरे.
“को मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा”ति.–
आदीसु (वि. व. 857) अभिरूपे. “अभिक्कन्तं, भन्ते”ति-आदीसु (दी. नि. 1.250; पारा. 15) अब्भनुमोदने. इधापि अब्भनुमोदनेयेव. यस्मा च अब्भनुमोदने, तस्मा साधु साधु, भो गोतमाति वुत्तं होतीति वेदितब्बं.
“भये कोधे पसंसायं, तुरिते कोतूहलच्छरे;
हासे सोके पसादे च, करे आमेडितं बुधो”ति.–
इमिना च लक्खणेन इध पसादवसेन पसंसावसेन चायं द्विक्खत्तुं वुत्तोति वेदितब्बो. अथ वा अभिक्कन्तन्ति अभिक्कन्तं अति-इट्ठं अतिमनापं, अतिसुन्दरन्ति वुत्तं होति.
तत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति, एकेन अत्तनो पसादं. अयञ्हेत्थ अधिप्पायो– अभिक्कन्तं, भो गोतम, यदिदं भोतो गोतमस्स धम्मदेसना, अभिक्कन्तं यदिदं भोतो गोतमस्स धम्मदेसनं आगम्म मम पसादोति. भगवतोयेव वा वचनं द्वे द्वे अत्थे सन्धाय थोमेति– भोतो गोतमस्स वचनं अभिक्कन्तं दोसनासनतो, अभिक्कन्तं गुणाधिगमनतो तथा सद्धाजननतो, पञ्ञाजननतो, सात्थतो, सब्यञ्जनतो, उत्तानपदतो, गम्भीरत्थतो, कण्णसुखतो, हदयङ्गमतो, अनत्तुक्कंसनतो, अपरवम्भनतो, करुणासीतलतो, पञ्ञावदाततो, आपाथरमणीयतो, विमद्दक्खमतो, सुय्यमानसुखतो, वीमंसियमानहिततोति एवमादीहि योजेतब्बं. ततो परम्पि चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखठपितं, हेट्ठामुखजातं वा. उक्कुज्जेय्याति उपरिमुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिछादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति हत्थे गहेत्वा “एस मग्गो”ति वदेय्य. अन्धकारेति काळपक्खचातुद्दसी-अड्ढरत्तघनवनसण्डमेघपटलेहि चतुरङ्गे तमे. अयं ताव अनुत्तानपदत्थो. अयं पन अधिप्पाययोजना– यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतितं मं असद्धम्मा वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य, एवं कस्सपस्स भगवतो सासनन्तरधानतो पभुति मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गप्पटिपन्नस्स मे सग्गमोक्खमग्गं आविकरोन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारे निमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतधारणेन मय्हं भोता गोतमेन एतेहि परियायेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितोति. एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं करोन्तो एसाहन्ति-आदिमाह. तत्थ एसाहन्ति एसो अहं. भवन्तं गोतमं सरणं गच्छामीति भवं मे गोतमो सरणं परायणं अघस्स ताता हितस्स च विधाताति इमिना अधिप्पायेन भवन्तं गोतमं गच्छामि भजामि सेवामि पयिरुपासामि, एवं वा जानामि बुज्झामीति. येसञ्हि धातूनं गति अत्थो, बुद्धिपि तेसं अत्थो. तस्मा गच्छामीति इमस्स जानामि बुज्झामीति अयमत्थो वुत्तो. धम्मञ्च भिक्खुसङ्घञ्चाति एत्थ पन अधिगतमग्गे सच्छिकतनिरोधे यथानुसिट्ठं पटिपज्जमाने च चतूसु अपायेसु अपतमाने धारेतीति धम्मो. सो अत्थतो अरियमग्गो चेव निब्बानञ्च. वुत्तञ्हेतं– “यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती”ति (a. नि. 4.34) वित्थारो. न केवलञ्च अरियमग्गो चेव निब्बानञ्च अपिच खो अरियफलेहि सद्धिं परियत्तिधम्मोपि. वुत्तञ्हेतं छत्तमाणवकविमाने–
“रागविरागमनेजमसोकं, धम्ममसङ्खतमप्पटिकूलं;
मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेही”ति. (वि. व. 887).
एत्थ रागविरोगोति मग्गो कथितो. अनोजमसोकन्ति फलं. धम्ममसङ्खतन्ति निब्बानं. अप्पटिकूलं मधुरमिमं पगुणं सुविभत्तन्ति पिटकत्तयेन विभत्ता सब्बधम्मक्खन्धाति. दिट्ठिसीलसङ्घातेन संहतोति सङ्घो. सो अत्थतो अट्ठ-अरियपुग्गलसमूहो. वुत्तञ्हेतं तस्मियेव विमाने–
“यत्थ च दिन्नमहप्फलमाहु, चतूसु सुचीसु पुरिसयुगेसु;
अट्ठ च पुग्गलधम्मदसा ते, सङ्घमिमं सरणत्थमुपेही”ति. (वि. व. 888).
भिक्खूनं सङ्घो भिक्खुसङ्घो. एत्तावता ब्राह्मणो तीणि सरणगमनानि पटिवेदेसि. इदानि तेसु सरणगमनेसु कोसल्लत्थं सरणं, सरणगमनं, यो च सरणं गच्छति, सरणगमनप्पभेदो, सरणगमनफलं, संकिलेसो, भेदोति अयं विधि वेदितब्बो. सेय्यथिदं– पदत्थतो ताव हिंसतीति सरणं, सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुक्खं दुग्गतिपरिकिलेसं हनति विनासेतीति अत्थो, रतनत्तयस्सेवेतं अधिवचनं. अथ वा हिते पवत्तनेन अहिता च निवत्तनेन सत्तानं भयं हिंसतीति बुद्धो, भवकन्तारा उत्तारणेन लोकस्स अस्सासदानेन च धम्मो, अप्पकानम्पि कारानं विपुलफलपटिलाभकरणेन सङ्घो. तस्मा इमिनापि परियायेन रतनत्तयं सरणं. तप्पसादतग्गरुताहि विहतकिलेसो तप्परायणताकारप्पवत्तो चित्तुप्पादो सरणगमनं. तंसमङ्गीसत्तो सरणं गच्छति, वुत्तप्पकारेन चित्तुप्पादेन “एतानि मे तीणि रतनानि सरणं, एतानि परायणन्”ति एवं उपेतीति अत्थो. एवं ताव सरणं सरणगमनं यो च सरणं गच्छति इदं तयं वेदितब्बं. सरणगमनप्पभेदे पन दुविधं सरणगमनं लोकुत्तरं लोकियञ्चाति. तत्थ लोकुत्तरं दिट्ठसच्चानं मग्गक्खणे सरणगमनुपक्किलेससमुच्छेदेन आरम्मणतो निब्बानारम्मणं हुत्वा किच्चतो सकलेपि रतनत्तये इज्झति. लोकियं पुथुज्जनानं सरणगमनुपक्किलेसविक्खम्भनेन आरम्मणतो बुद्धादिगुणारम्मणं हुत्वा इज्झति. तं अत्थतो बुद्धादीसु वत्थूसु सद्धापटिलाभो, सद्धामूलिका च सम्मादिट्ठि दससु पुञ्ञकिरियावत्थूसु दिट्ठिजुकम्मन्ति वुच्चति. तयिदं चतुधा पवत्तति अत्तसन्निय्यातनेन तप्परायणताय सिस्सभावूपगमनेन पणिपातेनाति. तत्थ अत्तसन्निय्यातनं नाम “अज्ज आदिं कत्वा अहं अत्तानं बुद्धस्स निय्यातेमि, धम्मस्स, सङ्घस्सा”ति एवं बुद्धादीनं अत्तपरिच्चजनं. तप्परायणता नाम “अज्ज आदिं कत्वा अहं बुद्धपरायणो, धम्मपरायणो, सङ्घपरायणो इति मं धारेथा”ति एवं तप्परायणभावो. सिस्सभावूपगमनं नाम “अज्ज आदिं कत्वा अहं बुद्धस्स अन्तेवासिको, धम्मस्स, सङ्घस्स इति मं धारेथा”ति एवं सिस्सभावूपगमो. पणिपातो नाम “अज्ज आदिं कत्वा अहं अभिवादन-पच्चुट्ठान-अञ्जलिकम्म-सामीचिकम्मं बुद्धादीनंयेव तिण्णं वत्थूनं करोमि इति मं धारेथा”ति एवं बुद्धादीसु परमनिपच्चकारो. इमेसञ्हि चतुन्नम्पि आकारानं अञ्ञतरम्पि करोन्तेन गहितंयेव होति सरणगमनं. अपिच “भगवतो अत्तानं परिच्चजामि, धम्मस्स, सङ्घस्स अत्तानं परिच्चजामि, जीवितं परिच्चजामि, परिच्चत्तोयेव मे अत्ता, परिच्चत्तंयेव मे जीवितं, जीवितपरियन्तिकं बुद्धं सरणं गच्छामि, बुद्धो मे सरणं लेणं ताणन्”ति एवम्पि अत्तसन्निय्यातनं वेदितब्बं. “सत्थारञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं, सुगतञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं, सम्मासम्बुद्धञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यन्”ति (सं. नि. 2.154) एवम्पि महाकस्सपस्स सरणगमने विय सिस्सभावूपगमनं दट्ठब्बं.
“सो अहं विचरिस्सामि, गामा गामं पुरा पुरं;
नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मतन्”ति. (सु. नि. 194; सं. नि. 1.246).
एवम्पि आळवकादीनं सरणगमनं विय तप्परायणता वेदितब्बा. “अथ खो ब्रह्मायु ब्राह्मणो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति, नामञ्च सावेति– ‘ब्रह्मायु अहं, भो गोतम, ब्राह्मणो; ब्रह्मायु अहं, भो गोतम, ब्राह्मणो”’ति (म. नि. 2.394) एवम्पि पणिपातो वेदितब्बो. सो पनेस ञातिभयाचरियदक्खिणेय्यवसेन चतुब्बिधो होति. तत्थ दक्खिणेय्यपणिपातेन सरणगमनं होति, न इतरेहि. सेट्ठवसेनेव हि सरणं गण्हाति, सेट्ठवसेन च भिज्जति. तस्मा यो साकियो वा कोलियो वा “बुद्धो अम्हाकं ञातको”ति वन्दति, अग्गहितमेव होति सरणं. यो वा “समणो गोतमो राजपूजितो महानुभावो अवन्दियमानो अनत्थम्पि करेय्या”ति भयेन वन्दति, अग्गहितमेव होति सरणं. यो वा बोधिसत्तकाले भगवतो सन्तिके किञ्चि उग्गहितं सरमानो बुद्धकाले वा–
“एकेन भोगे भुञ्जेय्य, द्वीहि कम्मं पयोजये;
चतुत्थञ्च निधापेय्य, आपदासु भविस्सती”ति. (दी. नि. 3.265)–
एवरूपं अनुसासनिं उग्गहेत्वा “आचरियो मे”ति वन्दति, अग्गहितमेव होति सरणं. यो पन “अयं लोके अग्गदक्खिणेय्यो”ति वन्दति, तेनेव गहितं होति सरणं.
एवं गहितसरणस्स च उपासकस्स वा उपासिकाय वा अञ्ञतित्थियेसु पब्बजितम्पि ञातिं “ञातको मे अयन्”ति वन्दतो सरणगमनं न भिज्जति, पगेव अपब्बजितं. तथा राजानं भयवसेन वन्दतो. सो हि रट्ठपूजितत्ता अवन्दियमानो अनत्थम्पि करेय्याति. तथा यं किञ्चि सिप्पं सिक्खापकं तित्थियं “आचरियो मे अयन्”ति वन्दतोपि न भिज्जतीति एवं सरणगमनप्पभेदो वेदितब्बो. एत्थ च लोकुत्तरस्स सरणगमनस्स चत्तारि सामञ्ञफलानि विपाकफलं, सब्बदुक्खक्खयो आनिसंसफलं. वुत्तञ्हेतं–
“यो च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;
चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सति. (ध. प. 190).
“दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;
अरियञ्चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं. (ध. प. 191).
“एतं खो सरणं खेमं, एतं सरणमुत्तमं;
एतं सरणमागम्म, सब्बदुक्खा पमुच्चती”ति. (ध. प. 192).
अपिच निच्चतो अनुपगमनादिवसेनपेतस्स आनिसंसफलं वेदितब्बं. वुत्तञ्हेतं–
“अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, सुखतो उपगच्छेय्य, कञ्चि धम्मं अत्ततो उपगच्छेय्य, मातरं जीविता वोरोपेय्य, पितरं, अरहन्तं जीविता वोरोपेय्य, पदुट्ठचित्तो तथागतस्स लोहितं उप्पादेय्य, सङ्घं भिन्देय्य, अञ्ञं सत्थारं उद्दिसेय्य, नेतं ठानं विज्जती”ति (म. नि. 3.128-130; a. नि. 1.272-277).
लोकियस्स पन सरणगमनस्स भवसम्पदापि भोगसम्पदापि फलमेव. वुत्तञ्हेतं–
“ये केचि बुद्धं सरणं गतासे,
न ते गमिस्सन्ति अपायभूमिं;
पहाय मानुसं देहं,
देवकायं परिपूरेस्सन्ती”ति. (सं. नि. 1.37).
अपरम्पि वुत्तं–
“अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि…पे… एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच– ‘साधु खो, देवानमिन्द, बुद्धसरणगमनं होति. बुद्धसरणगमनहेतु खो देवानमिन्द एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति दिब्बेन आयुना दिब्बेन वण्णेन सुखेन यसेन आधिपतेय्येन दिब्बेहि रूपेहि सद्देहि गन्धेहि रसेहि फोट्ठब्बेही”’ति (सं. नि. 4.341).
एसेव नयो धम्मे सङ्घे च. अपिच वेलामसुत्तादिवसेनापि (a. नि. 9.20 आदयो) सरणगमनस्स फलविसेसो वेदितब्बो. एवं सरणगमनफलं वेदितब्बं. तत्थ लोकियसरणगमनं तीसु वत्थूसु अञ्ञाणसंसयमिच्छाञाणादीहि संकिलिस्सति, न महाजुतिकं होति न महाविप्फारं. लोकुत्तरस्स नत्थि संकिलेसो. लोकियस्स च सरणगमनस्स दुविधो भेदो सावज्जो अनवज्जो च. तत्थ सावज्जो अञ्ञसत्थारादीसु अत्तसन्निय्यातनादीहि होति, सो अनिट्ठफलो. अनवज्जो कालकिरियाय, सो अविपाकत्ता अफलो. लोकुत्तरस्स पन नेवत्थि भेदो. भवन्तरेपि हि अरियसावको अञ्ञं सत्थारं न उद्दिसतीति एवं सरणगमनस्स संकिलेसो च भेदो च वेदितब्बो. उपासकं मं भवं गोतमो धारेतूति मं भवं गोतमो “उपासको अयन्”ति एवं धारेतु, जानातूति अत्थो. उपासकविधिकोसल्लत्थं पनेत्थ को उपासको, कस्मा उपासकोति वुच्चति, किमस्स सीलं, को आजीवो, का विपत्ति, का सम्पत्तीति इदं पकिण्णकं वेदितब्बं. तत्थ को उपासकोति यो कोचि सरणगतो गहट्ठो. वुत्तञ्हेतं–
“यतो खो, महानाम, उपासको बुद्धं सरणं गतो होति, धम्मं सरणं गतो, सङ्घं सरणं गतो होति. एत्तावता खो, महानाम, उपासको होती”ति (सं. नि. 5.1033).
कस्मा उपासकोति. रतनत्तयस्स उपासनतो. सो हि बुद्धं उपासतीति उपासको. धम्मं, सङ्घं उपासतीति उपासकोति.
किमस्स सीलन्ति. पञ्च वेरमणियो. यथाह–
“यतो खो, महानाम, उपासको पाणातिपाता पटिविरतो होति, अदिन्नादाना, कामेसुमिच्छाचारा, मुसावादा, सुरामेरयमज्जप्पमादट्ठाना पटिविरतो होति. एत्तावता खो, महानाम, उपासको सीलवा होती”ति (सं. नि. 5.1033).
को आजीवोति. पञ्च मिच्छावणिज्जा पहाय धम्मेन समेन जीविककप्पनं. वुत्तञ्हेतं–
“पञ्चिमा, भिक्खवे, वणिज्जा उपासकेन अकरणीया. कतमा पञ्च. सत्थवणिज्जा, सत्तवणिज्जा, मंसवणिज्जा, मज्जवणिज्जा, विसवणिज्जा. इमा खो, भिक्खवे, पञ्च वणिज्जा उपासकेन अकरणीया”ति (a. नि. 5.177).
का विपत्तीति. या तस्सेव सीलस्स च आजीवस्स च विपत्ति, अयमस्स विपत्ति. अपिच याय एस चण्डालो चेव होति मलञ्च पतिकुट्ठो च, सापि तस्स विपत्तीति वेदितब्बा. ते च अत्थतो अस्सद्धियादयो पञ्च धम्मा होन्ति. यथाह–
“पञ्चहि भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकचण्डालो च होति उपासकमलञ्च उपासकपतिकुट्ठो च. कतमेहि पञ्चहि? अस्सद्धो होति, दुस्सीलो होति, कोतूहलमङ्गलिको होति, मङ्गलं पच्चेति नो कम्मं, इतो च बहिद्धा दक्खिणेय्यं परियेसति, तत्थ च पुब्बकारं करोती”ति (a. नि. 5.175).
का सम्पत्तीति. या चस्स सीलसम्पदा च आजीवसम्पदा च, सा सम्पत्ति. ये चस्स रतनभावादिकरा सद्धादयो पञ्च धम्मा. यथाह–
“पञ्चहि भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकरतनञ्च होति उपासकपदुमञ्च उपासकपुण्डरीकञ्च. कतमेहि पञ्चहि? सद्धो होति, सीलवा होति, न कोतूहलमङ्गलिको होति, कम्मं पच्चेति नो मङ्गलं, न इतो बहिद्धा दक्खिणेय्यं गवेसति, इध च पुब्बकारं करोती”ति (a. नि. 5.175).
अज्जतग्गेति एत्थ अयं अग्गसद्दो आदिकोटिकोट्ठाससेट्ठेसु दिस्सति. “अज्जतग्गे सम्म, दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीनन्”ति-आदीसु (म. नि. 2.70) हि आदिम्हि दिस्सति. “तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं परामसेय्य (कथा. 441). उच्छग्गं वेळग्गन्”ति-आदीसु कोटियं. “अम्बिलग्गं वा मधुरग्गं वा तित्तकग्गं वा (सं. नि. 5.374), अनुजानामि, भिक्खवे, विहारग्गेन वा परिवेणग्गेन वा भाजेतुन्”ति-आदीसु (चूळव. 318) कोट्ठासे. “यावता, भिक्खवे, सत्ता अपदा वा…पे… तथागतो तेसं अग्गमक्खायती”ति-आदीसु (a. नि. 4.34) सेट्ठे. इध पनायं आदिम्हि दट्ठब्बो. तस्मा अज्जतग्गेति अज्जतं आदिं कत्वाति एवमेत्थ अत्थो वेदितब्बो. अज्जतन्ति अज्जभावं. अज्जदग्गेति वा पाठो, दकारो पदसन्धिकरो, अज्ज अग्गं कत्वाति अत्थो. पाणुपेतन्ति पाणेहि उपेतं, याव मे जीवितं पवत्तति, ताव उपेतं, अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं उपासकं कप्पियकारकं मं भवं गोतमो धारेतु जानातु. अहञ्हि सचेपि मे तिखिणेन असिना सीसं छिन्देय्य, नेव बुद्धं “न बुद्धो”ति वा धम्मं “न धम्मो”ति वा सङ्घं “न सङ्घो”ति वा वदेय्यन्ति एवं अत्तसन्निय्यातनेन सरणं गन्त्वा चतूहि च पच्चयेहि पवारेत्वा उट्ठायासना भगवन्तं अभिवादेत्वा तिक्खत्तुं पदक्खिणं कत्वा पक्कामीति. 17. सत्तमे जाणुस्सोणीति जाणुस्सोणिठानन्तरं किर नामेकं ठानन्तरं, तं येन कुलेन लद्धं, तं जाणुस्सोणिकुलन्ति वुच्चति. अयं तस्मिं कुले जातत्ता रञ्ञो सन्तिके च लद्धजाणुस्सोणिसक्कारत्ता जाणुस्सोणीति वुच्चति. तेनुपसङ्कमीति “समणो किर गोतमो पण्डितो ब्यत्तो बहुस्सुतो”ति सुत्वा “सचे सो लिङ्गविभत्तिकारकादिभेदं जानिस्सति, अम्हेहि ञातमेव जानिस्सति, अञ्ञातं किं जानिस्सति. ѱतमेव कथेस्सति, अञ्ञातं किं कथेस्सती”ति चिन्तेत्वा मानद्धजं पग्गय्ह सिङ्गं उक्खिपित्वा महापरिवारेहि परिवुतो येन भगवा तेनुपसङ्कमि. कतत्ता च, ब्राह्मण, अकतत्ता चाति सत्था तस्स वचनं सुत्वा “अयं ब्राह्मणो इध आगच्छन्तो न जानितुकामो अत्थगवेसी हुत्वा आगतो, मानं पन पग्गय्ह सिङ्गं उक्खिपित्वा आगतो. किं नु ख्वस्स यथा पञ्हस्स अत्थं जानाति, एवं कथिते वड्ढि भविस्सति, उदाहु यथा न जानाती”ति चिन्तेत्वा “यथा न जानाति, एवं कथिते वड्ढि भविस्सती”ति ञत्वा “कतत्ता च, ब्राह्मण, अकतत्ता चा”ति आह. ब्राह्मणो तं सुत्वा “समणो गोतमो कतत्तापि अकतत्तापि निरये निब्बत्तिं वदति, इदं उभयकारणेनापि एकट्ठाने निब्बत्तिया कथितत्ता दुज्जानं महन्धकारं, नत्थि मय्हं एत्थ पतिट्ठा. सचे पनाहं एत्तकेनेव तुण्ही भवेय्यं, ब्राह्मणानं मज्झे कथनकालेपि मं एवं वदेय्युं– ‘त्वं समणस्स गोतमस्स सन्तिकं मानं पग्गय्ह सिङ्गं उक्खिपित्वा गतोसि, एकवचनेनेव तुण्ही हुत्वा किञ्चि वत्तुं नासक्खि, इमस्मिं ठाने कस्मा कथेसी’ति. तस्मा पराजितोपि अपराजितसदिसो हुत्वा पुन सग्गगमनपञ्हं पुच्छिस्सामी”ति चिन्तेत्वा को नु खो, भो गोतमाति इमं दुतियपञ्हं आरभि. एवम्पि तस्स अहोसि– “उपरिपञ्हेन हेट्ठापञ्हं जानिस्सामि, हेट्ठापञ्हेन उपरिपञ्हन्”ति. तस्मापि इमं पञ्हं पुच्छि. सत्था पुरिमनयेनेव चिन्तेत्वा यथा न जानाति, एवमेव कथेन्तो पुनपि “कतत्ता च, ब्राह्मण, अकतत्ता चा”ति आह. ब्राह्मणो तस्मिम्पि पतिट्ठातुं असक्कोन्तो “अलं, भो, न ईदिसस्स पुरिसस्स सन्तिकं आगतेन अजानित्वा गन्तुं वट्टति, सकवादं पहाय समणं गोतमं अनुवत्तित्वा मय्हं अत्थं गवेसिस्सामि, परलोकमग्गं सोधेस्सामी”ति सन्निट्ठानं कत्वा सत्थारं आयाचन्तो न खो अहन्ति-आदिमाह. अथस्स निहतमानतं ञत्वा सत्था उपरि देसनं वड्ढेन्तो तेन हि, ब्राह्मणाति-आदिमाह. तत्थ तेन हीति कारणनिद्देसो. यस्मा संखित्तेन भासितस्स अत्थं अजानन्तो वित्थारदेसनं याचसि, तस्माति अत्थो. सेसमेत्थ उत्तानत्थमेवाति. 18. अट्ठमे आयस्माति पियवचनमेतं. आनन्दोति तस्स थेरस्स नामं. एकंसेनाति एकन्तेन. अनुविच्चाति अनुपविसित्वा. विञ्ञूति पण्डिता. गरहन्तीति निन्दन्ति, अवण्णं भासन्ति. सेसमेत्थ नवमे च सब्बं उत्तानत्थमेव. 20. दसमे दुन्निक्खित्तञ्च पदब्यञ्जनन्ति उप्पटिपाटिया गहितपाळिपदमेव हि अत्थस्स ब्यञ्जनत्ता ब्यञ्जनन्ति वुच्चति. उभयमेतं पाळियाव नामं. अत्थो च दुन्नीतोति परिवत्तेत्वा उप्पटिपाटिया गहिता अट्ठकथा. दुन्निक्खित्तस्स, भिक्खवे, पदब्यञ्जनस्स अत्थोपि दुन्नयो होतीति परिवत्तेत्वा उप्पटिपाटिया गहिताय पाळिया अट्ठकथा नाम दुन्नया दुन्नीहारा दुक्कथा नाम होति. एकादसमे वुत्तपटिपक्खनयेन अत्थो वेदितब्बोति.
अधिकरणवग्गो दुतियो.