2. अधिकरणवग्गवण्णना
11. दुतियस्स पठमे बलानीति केनट्ठेन बलानि. अकम्पियट्ठेन बलानि नाम, तथा दुरभिभवनट्ठेन अनज्झोमद्दनट्ठेन च. पटिसङ्खानबलन्ति पच्चवेक्खणबलं. भावनाबलन्ति ब्रूहनबलं वड्ढनबलं. सुद्धं अत्तानन्ति इदं हेट्ठा वुत्तनयेनेव वेदितब्बं. तत्राति तेसु द्वीसु बलेसु. यमिदन्ति यं इदं. सेखानमेतं बलन्ति सत्तन्नं सेखानं ञाणबलमेतं. सेखञ्हि सो, भिक्खवे, बलं आगम्माति सत्तन्नं सेखानं ञाणबलं आरब्भ सन्धाय पटिच्च. पजहतीति मग्गेन पजहति. पहायाति इमिना पन फलं कथितं. यं पापन्ति यं पापकं लामकं. यस्मा पनेतानि द्वेपि वड्ढेत्वा अरहत्तं पापुणाति, तस्मा एत्थ एतदग्गं नागतन्ति वेदितब्बं. 12. दुतिये सतिसम्बोज्झङ्गं भावेतीति-आदीसु अयं हेट्ठा अनागतानं पदानं वसेन अत्थवण्णना– विवेकनिस्सितन्ति विवेकं निस्सितं. विवेकोति विवित्तता. स्वायं तदङ्गविवेको विक्खम्भन-समुच्छेद-पटिप्पस्सद्धि-निस्सरणविवेकोति पञ्चविधो. तस्मिं पञ्चविधे विवेके. विवेकनिस्सितन्ति तदङ्गविवेकनिस्सितं, समुच्छेदविवेकनिस्सितं, निस्सरणविवेकनिस्सितञ्च सतिसम्बोज्झङ्गं भावेतीति अयमत्थो वेदितब्बो. तथा हि सतिसम्बोज्झङ्गभावनानुयुत्तो योगी विपस्सनाक्खणे किच्चतो तदङ्गविवेकनिस्सितं, अज्झासयतो निस्सरणविवेकनिस्सितं, मग्गकाले पन किच्चतो समुच्छेदविवेकनिस्सितं, आरम्मणतो निस्सरणविवेकनिस्सितं सतिसम्बोज्झङ्गं भावेति. पञ्चविधविवेकनिस्सितम्पीति एके. ते हि न केवलं बलवविपस्सनामग्गफलक्खणेसुयेव बोज्झङ्गे उद्धरन्ति, विपस्सनापादककसिणज्झान-आनापानासुभब्रह्मविहारज्झानेसुपि उद्धरन्ति, न च पटिसिद्धा अट्ठकथाचरियेहि. तस्मा तेसं मतेन एतेसं झानानं पवत्तिक्खणे किच्चतो एव विक्खम्भनविवेकनिस्सितं. यथा च “विपस्सनाक्खणे अज्झासयतो निस्सरणविवेकनिस्सितन्”ति वुत्तं, एवं “पटिप्पस्सद्धिविवेकनिस्सितम्पि भावेती”ति वत्तुं वट्टति. एस नयो विरागनिस्सितन्ति-आदीसु. विवेकत्था एव हि विरागादयो. केवलं हेत्थ वोस्सग्गो दुविधो परिच्चागवोस्सग्गो च पक्खन्दनवोस्सग्गो चाति. तत्थ परिच्चागवोस्सग्गोति विपस्सनाक्खणे च तदङ्गवसेन, मग्गक्खणे च समुच्छेदवसेन किलेसप्पहानं. पक्खन्दनवोस्सग्गोति विपस्सनाक्खणे तन्निन्नभावेन, मग्गक्खणे पन आरम्मणकरणेन निब्बानपक्खन्दनं. तदुभयम्पि इमस्मिं लोकियलोकुत्तरमिस्सके अत्थवण्णनानये वट्टति. तथा हि अयं सतिसम्बोज्झङ्गो यथावुत्तेन पकारेन किलेसे परिच्चजति, निब्बानञ्च पक्खन्दति. वोस्सग्गपरिणामिन्ति इमिना पन सकलेन वचनेन वोस्सग्गत्थं परिणमन्तं परिणतञ्च, परिपच्चन्तं परिपक्कञ्चाति इदं वुत्तं होति. अयञ्हि बोज्झङ्गभावनानुयुत्तो भिक्खु यथा सतिसम्बोज्झङ्गो किलेसपरिच्चागवोस्सग्गत्थं निब्बानपक्खन्दनवोस्सग्गत्थञ्च परिपच्चति, यथा च परिपक्को होति, तथा नं भावेतीति. एस नयो सेसबोज्झङ्गेसु. इध पन निब्बानंयेव सब्बसङ्खतेहि विवित्तत्ता विवेको, सब्बेसं विरागभावतो विरागो, निरोधभावतो निरोधोति वुत्तं. मग्गो एव च वोस्सग्गपरिणामी, तस्मा सतिसम्बोज्झङ्गं भावेति विवेकं आरम्मणं कत्वा पवत्तिया विवेकनिस्सितं, तथा विरागनिस्सितं निरोधनिस्सितं. तञ्च खो अरियमग्गक्खणुप्पत्तिया किलेसानं समुच्छेदतो परिच्चागभावेन च निब्बानपक्खन्दनभावेन च परिणतं परिपक्कन्ति अयमेव अत्थो दट्ठब्बो. एस नयो सेसबोज्झङ्गेसु. इति इमे सत्त बोज्झङ्गा लोकियलोकुत्तरमिस्सका कथिता. इमेसुपि द्वीसु बलेसु एतदग्गभावो वुत्तनयेनेव वेदितब्बो. 13. ततिये विविच्चेव कामेहीति-आदीनं चतुन्नं झानानं पाळि-अत्थो च भावनानयो च सब्बो सब्बाकारेन विसुद्धिमग्गे (विसुद्धि. 1.69-70) वित्थारितोयेव. इमानि पन चत्तारि झानानि एको भिक्खु चित्तेकग्गत्थाय भावेति, एको विपस्सनापादकत्थाय, एको अभिञ्ञापादकत्थाय, एको निरोधपादकत्थाय, एको भवविसेसत्थाय. इध पन तानिपि विपस्सनापादकानि अधिप्पेतानि. अयं हि भिक्खु इमानि झानानि समापज्जित्वा समापत्तितो वुट्ठाय सङ्खारे सम्मसित्वा हेतुपच्चयपरिग्गहं कत्वा सप्पच्चयं नामरूपञ्च ववत्थपेत्वा इन्द्रियबलबोज्झङ्गानि समोधानेत्वा अरहत्तं पापुणाति. एवमेतानि झानानि लोकियलोकुत्तरमिस्सकानेव कथितानि. इमस्मिम्पि बलद्वये एतदग्गभावो वुत्तनयेनेव वेदितब्बो. 14. चतुत्थे संखित्तेन च वित्थारेन चाति संखित्तधम्मदेसना वित्थारधम्मदेसना चाति द्वेयेव धम्मदेसनाति दस्सेति. तत्थ मातिकं उद्दिसित्वा कथिता देसना संखित्तदेसना नाम. तमेव मातिकं वित्थारतो विभजित्वा कथिता वित्थारदेसना नाम. मातिकं वा ठपेत्वापि अट्ठपेत्वापि वित्थारतो विभजित्वा कथिता वित्थारदेसना नाम तासु संखित्तदेसना नाम महापञ्ञस्स पुग्गलस्स वसेन कथिता, वित्थारदेसना नाम मन्दपञ्ञस्स. महापञ्ञस्स हि वित्थारदेसना अतिपपञ्चो विय होति. मन्दपञ्ञस्स सङ्खेपदेसना ससकस्स उप्पतनं विय होति, नेव अन्तं न कोटिं पापुणितुं सक्कोति. सङ्खेपदेसना च उग्घटितञ्ञुस्स वसेन कथिता, वित्थारदेसना इतरेसं तिण्णं वसेन. सकलम्पि हि तेपिटकं सङ्खेपदेसना वित्थारदेसनाति एत्थेव सङ्खं गच्छति. 15. पञ्चमे यस्मिं, भिक्खवे, अधिकरणेति विवादाधिकरणं, अनुवादाधिकरणं, आपत्ताधिकरणं, किच्चाधिकरणन्ति इमेसं चतुन्नं अधिकरणानं यस्मिं अधिकरणे. आपन्नो च भिक्खूति आपत्तिं आपन्नो भिक्खु च. तस्मेतन्ति तस्मिं एतं. दीघत्तायाति दीघं अद्धानं तिट्ठनत्थाय. खरत्तायाति दास-कोण्ड-चण्डाल-वेनाति एवं खरवाचापवत्तनत्थाय. वाळत्तायाति पाणि लेड्डुदण्डादीहि पहरणवसेन कक्खळभावत्थाय. भिक्खू च न फासुं विहरिस्सन्तीति अञ्ञमञ्ञं विवादापन्ने भिक्खुसङ्घे येपि उद्देसं वा परिपुच्छं वा गहेतुकामा पधानं वा अनुयुञ्जितुकामा, ते फासुं न विहरिस्सन्ति. भिक्खुसङ्घस्मिं हि उपोसथपवारणाय ठिताय उद्देसादीहि अत्थिका उद्देसादीनि गहेतुं न सक्कोन्ति, विपस्सकानं चित्तुप्पादो न एकग्गो होति, ततो विसेसं निब्बत्तेतुं न सक्कोन्ति. एवं भिक्खू च न फासुं विहरिस्सन्ति. न दीघत्तायाति-आदीसु वुत्तपटिपक्खनयेन अत्थो वेदितब्बो. इधाति इमस्मिं सासने. इति पटिसञ्चिक्खतीति एवं पच्चवेक्खति. अकुसलं आपन्नोति एत्थ अकुसलन्ति आपत्ति अधिप्पेता, आपत्तिं आपन्नोति अत्थो. कञ्चिदेव देसन्ति न सब्बमेव आपत्तिं, आपत्तिया पन कञ्चिदेव देसं अञ्ञतरं आपत्तिन्ति अत्थो. कायेनाति करजकायेन. अनत्तमनोति अतुट्ठचित्तो. अनत्तमनवाचन्ति अतुट्ठवाचं. ममेवाति मंयेव. तत्थाति तस्मिं अधिकरणे. अच्चयो अच्चगमाति अपराधो अतिक्कमित्वा मद्दित्वा गतो, अहमेवेत्थ अपराधिको. सुङ्कदायकंव भण्डस्मिन्ति यथा सुङ्कट्ठानं परिहरित्वा नीते भण्डस्मिं सुङ्कदायकं अपराधो अभिभवति, सो च तत्थ अपराधिको होति, न राजानो न राजपुरिसाति अत्थो. इदं वुत्तं होति– यो हि रञ्ञा ठपितं सुङ्कट्ठानं परिहरित्वा भण्डं हरति, तं सह भण्डसकटेन आनेत्वा रञ्ञो दस्सेन्ति. तत्थ नेव सुङ्कट्ठानस्स दोसो अत्थि, न रञ्ञो न राजपुरिसानं, परिहरित्वा गतस्सेव पन दोसो, एवमेवं यं सो भिक्खु आपत्तिं आपन्नो, तत्थ नेव आपत्तिया दोसो, न चोदकस्स. तीहि पन कारणेहि तस्सेव भिक्खुनो दोसो. तस्स हि आपत्तिं आपन्नभावेनपि दोसो, चोदके अनत्तमनतायपि दोसो, अनत्तमनस्स सतो परेसं आरोचनेनपि दोसो. चोदकस्स पन यं सो तं आपत्तिं आपज्जन्तं अद्दस, तत्थ दोसो नत्थि. अनत्तमनताय चोदनाय पन दोसो. तम्पि अमनसिकरित्वा अयं भिक्खु अत्तनोव दोसं पच्चवेक्खन्तो “इति ममेव तत्थ अच्चयो अच्चगमा सुङ्कदायकंव भण्डस्मिन्”ति एवं पटिसञ्चिक्खतीति अत्थो. दुतियवारे चोदकस्स अनत्तमनता च अनत्तमनताय चोदितभावो चाति द्वे दोसा, तेसं वसेन “अच्चयो अच्चगमा”ति एत्थ योजना कातब्बा. सेसमेत्थ उत्तानमेवाति. 16. छट्ठे अञ्ञतरोति एको अपाकटनामो ब्राह्मणो. येन भगवा तेनुपसङ्कमीति येनाति भुम्मत्थे करणवचनं. तस्मा यत्थ भगवा, तत्थ उपसङ्कमीति एवमेत्थ अत्थो वेदितब्बो. येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. केन च कारणेन भगवा उपसङ्कमितब्बो नानप्पकारगुणविसेसाधिगमाधिप्पायेन, सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय. उपसङ्कमीति गतोति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवं गतो ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वातिपि वुत्तं होति. भगवता सद्धिं सम्मोदीति यथा च खमनीयादीनि पुच्छन्तो भगवा तेन, एवं सोपि भगवता सद्धिं समप्पवत्तमोदो अहोसि, सीतोदकं विय उण्होदकेन सम्मोदितं एकीभावं अगमासि. याय च “कच्चि, भो गोतम, खमनीयं, कच्चि यापनीयं, कच्चि भोतो गोतमस्स च सावकानञ्च अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारो”ति-आदिकाय कथाय सम्मोदि, तं पीतिपामोज्जसङ्खातस्स सम्मोदस्स जननतो सम्मोदितुं युत्तभावतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय सुचिरम्पि कालं सारेतुं निरन्तरं पवत्तेतुं अरहरूपतो सरितब्बभावतो च सारणीयं. सुय्यमानसुखतो वा सम्मोदनीयं, अनुस्सरियमानसुखतो सारणीयं, तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयन्ति एवं अनेकेहि परियायेहि सम्मोदनीयं सारणीयं कथं वीतिसारेत्वा परियोसापेत्वा निट्ठपेत्वा येनत्थेन आगतो, तं पुच्छितुकामो एकमन्तं निसीदि. एकमन्तन्ति भावनपुंसकनिद्देसो “विसमं चन्दिमसूरिया परिवत्तन्ती”ति-आदीसु (a. नि. 4.70) विय. तस्मा यथा निसिन्नो एकमन्तं निसिन्नो होति, तथा निसीदीति एवमेत्थ अत्थो दट्ठब्बो. भुम्मत्थे वा एतं उपयोगवचनं. निसीदीति उपाविसि. पण्डिता हि पुरिसा गरुट्ठानीयं उपसङ्कमित्वा आसनकुसलताय एकमन्तं निसीदन्ति. अयञ्च नेसं अञ्ञतरो, तस्मा एकमन्तं निसीदि. कथं निसिन्नो पन एकमन्तं निसिन्नो होतीति? छ निसज्जदोसे वज्जेत्वा. सेय्यथिदं– अतिदूरं, अच्चासन्नं, उपरिवातं, उन्नतप्पदेसं, अतिसम्मुखं अतिपच्छाति. अतिदूरे निसिन्नो हि सचे कथेतुकामो होति, उच्चासद्देन कथेतब्बं होति. अच्चासन्ने निसिन्नो सङ्घट्टनं करोति उपरिवाते निसिन्नो सरीरगन्धेन बाधति. उन्नतप्पदेसे निसिन्नो अगारवं पकासेति. अतिसम्मुखा निसिन्नो सचे दट्ठुकामो होति, चक्खुना चक्खुं आहच्च दट्ठब्बं होति. अतिपच्छा निसिन्नो सचे दट्ठुकामो होति, गीवं पसारेत्वा दट्ठब्बं होति. तस्मा अयम्पि एते छ निसज्जदोसे वज्जेत्वा निसीदि. तेन वुत्तं “एकमन्तं निसीदी”ति.