3. बालवग्गवण्णना

22. ततियस्स पठमे अच्चयं अच्चयतो न पस्सतीति “अपरज्झित्वा अपरद्धं मया”ति अत्तनो अपराधं न पस्सति, अपरद्धं मयाति वत्वा दण्डकम्मं आहरित्वा न खमापेतीति अत्थो. अच्चयं देसेन्तस्साति एवं वत्वा दण्डकम्मं आहरित्वा खमापेन्तस्स. यथाधम्मं नप्पटिग्गण्हातीति “पुन एवं न करिस्सामि, खमथ मे”ति वुच्चमानो अच्चयं इमं यथाधम्मं यथासभावं न पटिग्गण्हाति. “इतो पट्ठाय पुन एवरूपं मा अकासि, खमामि तुय्हन्”ति न वदति. सुक्कपक्खो वुत्तपटिपक्खनयेनेव वेदितब्बो.
23. दुतिये अब्भाचिक्खन्तीति अभिभवित्वा आचिक्खन्ति, अभूतेन वदन्ति. दोसन्तरोति अन्तरे पतितदोसो. एवरूपो हि “नत्थि समणस्स गोतमस्स उत्तरिमनुस्सधम्मो”ति-आदीनि वदन्तो सुनक्खत्तो विय तथागतं अब्भाचिक्खति. सद्धो वा दुग्गहितेनाति यो हि ञाणविरहिताय सद्धाय अतिसद्धो होति मुद्धप्पसन्नो, सोपि “बुद्धो नाम सब्बलोकुत्तरो, सब्बे तस्स केसादयो बात्तिंस कोट्ठासा लोकुत्तरायेवा”ति-आदिना नयेन दुग्गहितं गण्हित्वा तथागतं अब्भाचिक्खति. ततियं उत्तानत्थमेवाति.
25. चतुत्थे नेय्यत्थं सुत्तन्तन्ति यस्स अत्थो नेतब्बो, तं नेतब्बत्थं सुत्तन्तं. नीतत्थो सुत्तन्तोति दीपेतीति कथितत्थो अयं सुत्तन्तोति वदति. तत्थ “एकपुग्गलो, भिक्खवे, द्वेमे, भिक्खवे, पुग्गला, तयोमे, भिक्खवे, पुग्गला, चत्तारोमे, भिक्खवे, पुग्गला”ति एवरूपो सुत्तन्तो नेय्यत्थो नाम. एत्थ हि किञ्चापि सम्मासम्बुद्धेन “एकपुग्गलो, भिक्खवे”ति-आदि वुत्तं, परमत्थतो पन पुग्गलो नाम नत्थीति एवमस्स अत्थो नेतब्बोव होति. अयं पन अत्तनो बालताय नीतत्थो अयं सुत्तन्तोति दीपेति. परमत्थतो हि पुग्गले असति न तथागतो “एकपुग्गलो, भिक्खवे”ति-आदीनि वदेय्य. यस्मा पन तेन वुत्तं, तस्मा परमत्थतो अत्थि पुग्गलोति गण्हन्तो तं नेय्यत्थं सुत्तन्तं नीतत्थो सुत्तन्तोति दीपेति. नीतत्थन्ति अनिच्चं दुक्खं अनत्ताति एवं कथितत्थं. एत्थ हि अनिच्चमेव दुक्खमेव अनत्तायेवाति अत्थो. अयं पन अत्तनो बालताय “नेय्यत्थो अयं सुत्तन्तो, अत्थमस्स आहरिस्सामी”ति “निच्चं नाम अत्थि, सुखं नाम अत्थि, अत्ता नाम अत्थी”ति गण्हन्तो नीतत्थं सुत्तन्तं नेय्यत्थो सुत्तन्तोति दीपेति नाम. पञ्चमं उत्तानत्थमेवाति.
27. छट्ठे पटिच्छन्नकम्मन्तस्साति पापकम्मस्स. पापं हि पटिच्छादेत्वा करोन्ति. नो चेपि पटिच्छादेत्वा करोन्ति, पापकम्मं पटिच्छन्नमेवाति वुच्चति. निरयोति सहोकासका खन्धा. तिरच्छानयोनियं खन्धाव लब्भन्ति. सत्तमट्ठमानि उत्तानत्थानेव.
30. नवमे पटिग्गाहाति पटिग्गाहका, दुस्सीलं पुग्गलं द्वे ठानानि पटिग्गण्हन्तीति अत्थो.
31. दसमे अत्थवसेति कारणानि. अरञ्ञवनपत्थानीति अरञ्ञानि च वनपत्थानि च. तत्थ किञ्चापि अभिधम्मे निप्परियायेन “निक्खमित्वा बहि इन्दखीला, सब्बमेतं अरञ्ञन्”ति (विभ. 529) वुत्तं, तथापि यं तं “पञ्चधनुसतिकं पच्छिमन्”ति (पारा. 654) आरञ्ञकङ्गनिप्फादकं सेनासनं वुत्तं, तदेव अधिप्पेतन्ति वेदितब्बं. वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसीयति न वपीयति. पन्तानीति परियन्तानि अतिदूरानि, दिट्ठधम्मसुखविहारन्ति लोकियलोकुत्तरं फासुविहारं. पच्छिमञ्च जनतं अनुकम्पमानोति पच्छिमे मम सावके अनुकम्पन्तो.
32. एकादसमे विज्जाभागियाति विज्जाकोट्ठासिका. समथोति चित्तेकग्गता. विपस्सनाति सङ्खारपरिग्गाहकञाणं. कमत्थमनुभोतीति कतमं अत्थं आराधेति सम्पादेति परिपूरेति. चित्तं भावीयतीति मग्गचित्तं भावीयति ब्रूहीयति वड्ढीयति. यो रागो, सो पहीयतीति यो रज्जनकवसेन रागो, सो पहीयति. रागो हि मग्गचित्तस्स पच्चनीको, मग्गचित्तं रागस्स च. रागक्खणे मग्गचित्तं नत्थि, मग्गचित्तक्खणे रागो नत्थि. यदा पन रागो उप्पज्जति, तदा मग्गचित्तस्स उप्पत्तिं निवारेति, पदं पच्छिन्दति. यदा पन मग्गचित्तं उप्पज्जति, तदा रागं समूलकं उब्बट्टेत्वा समुग्घातेन्तमेव उप्पज्जति. तेन वुत्तं– “रागो पहीयती”ति.
विपस्सना, भिक्खवे, भाविताति विपस्सनाञाणं ब्रूहितं वड्ढितं. पञ्ञा भावीयतीति मग्गपञ्ञा भावीयति ब्रूहीयति वड्ढीयति. या अविज्जा, सा पहीयतीति अट्ठसु ठानेसु वट्टमूलिका महा-अविज्जा पहीयति. अविज्जा हि मग्गपञ्ञाय पच्चनीका, मग्गपञ्ञा अविज्जाय. अविज्जाक्खणे मग्गपञ्ञा नत्थि मग्गपञ्ञाक्खणे अविज्जा नत्थि. यदा पन अविज्जा उप्पज्जति, तदा मग्गपञ्ञाय उप्पत्तिं निवारेति, पदं पच्छिन्दति. यदा मग्गपञ्ञा उप्पज्जति, तदा अविज्जं समूलिकं उब्बट्टेत्वा समुग्घातयमानाव उप्पज्जति. तेन वुत्तं– “अविज्जा पहीयती”ति. इति मग्गचित्तं मग्गपञ्ञाति द्वेपि सहजातधम्माव कथिता.
रागुपक्किलिट्ठं वा, भिक्खवे, चित्तं न विमुच्चतीति रागेन उपक्किलिट्ठत्ता मग्गचित्तं न विमुच्चतीति दस्सेति. अविज्जुपक्किलिट्ठा वा पञ्ञा न भावीयतीति अविज्जाय उपक्किलिट्ठत्ता मग्गपञ्ञा न भावीयतीति दस्सेति. इति खो, भिक्खवेति एवं खो, भिक्खवे. रागविरागा चेतोविमुत्तीति रागस्स खयविरागेन चेतोविमुत्ति नाम होति. फलसमाधिस्सेतं नामं. अविज्जाविरागा पञ्ञाविमुत्तीति अविज्जाय खयविरागेन पञ्ञाविमुत्ति नाम होति. इमस्मिं सुत्ते नानाक्खणिका समाधिविपस्सना कथिताति.

बालवग्गो ततियो.