10. वस्सूपनायिकसुत्तवण्णना
10. दसमं अट्ठुप्पत्तियं वुत्तं. कतर-अट्ठुप्पत्तियं? मनुस्सानं उज्झायने. भगवता हि पठमबोधियं वीसति वस्सानि वस्सूपनायिका अप्पञ्ञत्ता अहोसि. भिक्खू अनिबद्धवासा वस्सेपि उतुवस्सेपि यथासुखं विचरिंसु. ते दिस्वा मनुस्सा “कथञ्हि नाम समणा सक्यपुत्तिया हेमन्तम्पि गिम्हम्पि वस्सम्पि चारिकं चरिस्सन्ति हरितानि तिणानि सम्मद्दन्ता एकिन्द्रियं जीवं विहेठेन्ता बहू खुद्दके पाणे सङ्घातं आपादेन्ता. इमे हि नाम अञ्ञतित्थिया दुरक्खातधम्मा वस्सावासं अल्लीयिस्सन्ति संकसायिस्सन्ति, इमे नाम सकुणा रुक्खग्गेसु कुलावकानि कत्वा वस्सावासं अल्लीयिस्सन्ति संकसायिस्सन्ती”ति-आदीनि वत्वा उज्झायिंसु. तमत्थं भिक्खू भगवतो आरोचेसुं. भगवा तं अट्ठुप्पत्तिं कत्वा इमं सुत्तं देसेन्तो पठमं ताव “अनुजानामि, भिक्खवे, वस्सं उपगन्तुन्”ति (महाव. 184) एत्तकमेवाह. अथ भिक्खूनं “कदा नु खो वस्सं उपगन्तब्बन्”ति उप्पन्नं वितक्कं सुत्वा “अनुजानामि, भिक्खवे, वस्साने वस्सं उपगन्तुन्”ति आह. अथ खो भिक्खूनं एतदहोसि– “कति नु खो वस्सूपनायिका”ति. भगवतो एतमत्थं आरोचेसुं. तं सुत्वा सकलम्पि इदं सुत्तं देसेन्तो द्वेमा, भिक्खवेति-आदिमाह. तत्थ वस्सूपनायिकाति वस्सूपगमनानि. पुरिमिकाति अपरज्जुगताय आसाळ्हिया उपगन्तब्बा पुरिमकत्तिकपुण्णमिपरियोसाना पठमा तेमासी. पच्छिमिकाति मासगताय आसाळ्हिया उपगन्तब्बा पच्छिमकत्तिकपरियोसाना पच्छिमा तेमासीति. दसमं.
कम्मकारणवग्गो पठमो.