3. तपनीयसुत्तवण्णना

3. ततिये तपनीयाति इध चेव सम्पराये च तपन्तीति तपनीया. तप्पतीति चित्तसन्तापेन तप्पति अनुसोचति कायदुच्चरितं कत्वा नन्दयक्खो विय नन्दमाणवो विय नन्दगोघातको विय देवदत्तो विय द्वेभातिका विय च. ते किर गावं वधित्वा मंसं द्वे कोट्ठासे अकंसु. ततो कनिट्ठो जेट्ठकं आह– “मय्हं दारका बहू, इमानि मे अन्तानि देही”ति. अथ नं सो “सब्बं मंसं द्वेधा विभत्तं, पुन किं मग्गसी”ति पहरित्वा जीवितक्खयं पापेसि. निवत्तित्वा च नं ओलोकेन्तो मतं दिस्वा “भारियं मे कम्मं कतन्”ति चित्तं उप्पादेसि. अथस्स बलवसोको उप्पज्जि. सो ठितट्ठानेपि निसिन्नट्ठानेपि तदेव कम्मं आवज्जेति, चित्तस्सादं न लभति. असितपीतखायितसायितम्पिस्स सरीरे ओजं न फरति, अट्ठिचम्ममत्तमेव अहोसि. अथ नं एको थेरो दिस्वा– “उपासक, त्वं पहूत-अन्नपानो, अट्ठिचम्ममत्तमेव ते अवसिट्ठं, अत्थि नु खो ते किञ्चि तपनीयकम्मन्”ति? सो “आम, भन्ते”ति सब्बं आरोचेसि. अथ नं थेरो “भारियं ते उपासक कम्मं कतं, अनपराधट्ठाने अपरद्धन्”ति आह. सो तेनेव कम्मेन कालं कत्वा निरये निब्बत्तो. वचीदुच्चरितेन सुप्पबुद्धसक्ककोकालिकचिञ्चमाणविकादयो विय तप्पति. सेसमेत्थ चतुत्थे च उत्तानत्थमेव. ततियं.