2. पधानसुत्तवण्णना
2. दुतिये पधानानीति वीरियानि. वीरियञ्हि पदहितब्बतो पधानभावकरणतो वा पधानन्ति वुच्चति. दुरभिसम्भवानीति दुस्सहानि दुप्पूरियानि, दुक्करानीति अत्थो. अगारं अज्झावसतन्ति अगारे वसन्तानं. चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानुप्पदानत्थं पधानन्ति एतेसं चीवरादीनं चतुन्नं पच्चयानं अनुप्पदानत्थाय पधानं नाम दुरभिसम्भवन्ति दस्सेति. चतुरतनिकम्पि हि पिलोतिकं, पसततण्डुलमत्तं वा भत्तं, चतुरतनिकं वा पण्णसालं, तेलसप्पिनवनीतादीसु वा अप्पमत्तकम्पि भेसज्जं परेसं देथाति वत्तुम्पि नीहरित्वा दातुम्पि दुक्करं उभतोब्यूळ्हसङ्गामप्पवेसनसदिसं. तेनाह भगवा–
“दानञ्च युद्धञ्च समानमाहु,
अप्पापि सन्ता बहुके जिनन्ति;
अप्पम्पि चे सद्दहानो ददाति,
तेनेव सो होति सुखी परत्था”ति. (जा. 1.8.72; सं. नि. 1.33).
अगारस्मा अनगारियं पब्बजितानन्ति गेहतो निक्खमित्वा अगारस्स घरावासस्स हितावहेहि कसिगोरक्खादीहि विरहितं अनगारियं पब्बज्जं उपगतानं. सब्बूपधिपटिनिस्सग्गत्थाय पधानन्ति सब्बेसं खन्धूपधिकिलेसूपधि-अभिसङ्खारूपधिसङ्खातानं उपधीनं पटिनिस्सग्गसङ्खातस्स निब्बानस्स अत्थाय विपस्सनाय चेव मग्गेन च सहजातवीरियं. तस्माति यस्मा इमानि द्वे पधानानि दुरभिसम्भवानि, तस्मा. दुतियं.