5. उपञ्ञातसुत्तवण्णना
5. पञ्चमे द्विन्नाहन्ति द्विन्नं अहं. उपञ्ञासिन्ति उपगन्त्वा गुणं अञ्ञासिं, जानिं पटिविज्झिन्ति अत्थो. इदानि ते धम्मे दस्सेन्तो या च असन्तुट्ठिताति-आदिमाह. इमञ्हि धम्मद्वयं निस्साय सत्था सब्बञ्ञुतं पत्तो, तस्मा तस्सानुभावं दस्सेन्तो एवमाह. तत्थ असन्तुट्ठिता कुसलेसु धम्मेसूति इमिना इमं दीपेति– “अहं झानमत्तकेन वा ओभासनिमित्तमत्तकेन वा असन्तुट्ठो हुत्वा अरहत्तमग्गमेव उप्पादेसिं. याव सो न उप्पज्जि, न तावाहं सन्तुट्ठो अहोसिं. पधानस्मिं च अनुक्कण्ठितो हुत्वा अनोसक्कनाय ठत्वायेव पधानकिरियं अकासिन्”ति इममत्थं दस्सेन्तो या च अप्पटिवानिताति-आदिमाह. तत्थ अप्पटिवानिताति अप्पटिक्कमना अनोसक्कना. अप्पटिवानी सुदाहं भिक्खवे, पदहामीति एत्थ सुदन्ति निपातमत्तं. अहं, भिक्खवे, अनोसक्कनायं ठितो बोधिसत्तकाले सब्बञ्ञुतं पत्थेन्तो पधानमकासिन्ति अयमेत्थ अत्थो. इदानि यथा तेन तं पधानं कतं, तं दस्सेन्तो कामं तचो चाति-आदिमाह. तत्थ पत्तब्बन्ति इमिना पत्तब्बं गुणजातं दस्सेति. पुरिसथामेनाति-आदिना पुरिसस्स ञाणथामो ञाणवीरियं ञाणपरक्कमो च कथितो. सण्ठानन्ति ठपना अप्पवत्तना ओसक्कना, पटिप्पस्सद्धीति अत्थो. एत्तावता तेन चतुरङ्गसमन्नागतं वीरियाधिट्ठानं नाम कथितं. एत्थ हि कामं तचो चाति एकं अङ्गं, न्हारु चाति एकं, अट्ठि चाति एकं, मंसलोहितन्ति एकं, इमानि चत्तारि अङ्गानि. पुरिसथामेनाति-आदीनि अधिमत्तवीरियाधिवचनानि. इति पुरिमेहि चतूहि अङ्गेहि समन्नागतेन हुत्वा एवं अधिट्ठितं वीरियं चतुरङ्गसमन्नागतं वीरियाधिट्ठानं नामाति वेदितब्बं. एत्तावता तेन बोधिपल्लङ्के अत्तनो आगमनीयपटिपदा कथिता. इदानि ताय पटिपदाय पटिलद्धगुणं कथेतुं तस्स मय्हं, भिक्खवेति-आदिमाह. तत्थ अप्पमादाधिगताति सति-अविप्पवाससङ्खातेन अप्पमादेन अधिगता, न सुत्तप्पमत्तेन लद्धा. सम्बोधीति चतुमग्गञाणञ्चेव सब्बञ्ञुतञ्ञाणञ्च. न हि सक्का एतं सुत्तप्पमत्तेन अधिगन्तुन्ति. तेनाह– “अप्पमादाधिगता सम्बोधी”ति. अनुत्तरो योगक्खेमोति न केवलं बोधियेव, अरहत्तफलनिब्बानसङ्खातो अनुत्तरो योगक्खेमोपि अप्पमादाधिगतोव. इदानि अत्तना पटिलद्धगुणेसु भिक्खुसङ्घं समादपेन्तो तुम्हे चेपि भिक्खवेति-आदिमाह. तत्थ यस्सत्थायाति यस्स अत्थाय, यं उपसम्पज्ज विहरितुकामा हुत्वाति अत्थो. तदनुत्तरन्ति तं अनुत्तरं. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानभूतं अरियफलं. अभिञ्ञा सच्छिकत्वाति अभिञ्ञाय उत्तमपञ्ञाय पच्चक्खं कत्वा. उपसम्पज्ज विहरिस्सथाति पटिलभित्वा पापुणित्वा विहरिस्सथ. तस्माति यस्मा अप्पटिवानपधानं नामेतं बहूपकारं उत्तमत्थसाधकं, तस्मा. पञ्चमं.