अञ्ञतरं सन्तं चेतोविमुत्तिन्ति अट्ठसु समापत्तीसु अञ्ञतरं चतुत्थज्झानसमापत्तिं. सा हि पच्चनीककिलेसानं सन्तत्ता सन्ता, तेहेव च किलेसेहि चेतसो विमुत्तत्ता चेतोविमुत्तीति वुच्चति. अञ्ञतरं देवनिकायन्ति पञ्चसु सुद्धावासदेवनिकायेसु अञ्ञतरं. अनागन्ता इत्थत्तन्ति पुन इमं पञ्चक्खन्धभावं अनागन्ता, हेट्ठूपपत्तिको न होति, उपरूपपत्तिको वा होति तत्थेव वा परिनिब्बायीति दस्सेति. इमिना अङ्गेन समाधिकम्मिकस्स भिक्खुनो तयो मग्गा तीणि च फलानि कथितानि. कामानंयेव निब्बिदायाति दुविधानम्पि कामानं निब्बिन्दनत्थाय उक्कण्ठनत्थाय. विरागायाति विरज्जनत्थाय. निरोधायाति अप्पवत्तिकरणत्थाय. पटिपन्नो होतीति पटिपत्तिं पटिपन्नो होति. एत्तावता सोतापन्नस्स च सकदागामिनो च पञ्चकामगुणिकरागक्खयत्थाय अनागामिमग्गविपस्सना कथिता होति. भवानंयेवाति तिण्णं भवानं. इमिना अनागामिनो भवरागक्खयत्थाय अरहत्तमग्गविपस्सना कथिता होति. तण्हाक्खयाय पटिपन्नो होतीति इमिनापि सोतापन्नसकदागामीनंयेव पञ्चकामगुणिकतण्हाक्खयकरणत्थं अनागामिमग्गविपस्सना कथिता. सो लोभक्खयायाति इमिनापि अनागामिनो भवलोभक्खयत्थाय अरहत्तमग्गविपस्सनाव कथिता. अञ्ञतरं देवनिकायन्ति सुद्धावासेस्वेव अञ्ञतरं देवनिकायं. अनागन्ता इत्थत्तन्ति इमं खन्धपञ्चकभावं अनागन्ता, हेट्ठूपपत्तिको न होति, उपरूपपत्तिको वा होति, तत्थेव वा परिनिब्बायति. इति पठमेन अङ्गेन सुक्खविपस्सकस्स धातुकम्मट्ठानिकभिक्खुनो हेट्ठिमानि द्वे मग्गफलानि कथितानि, दुतियेन समाधिकम्मिकस्स तीणि मग्गफलानि, “सो कामानन्”ति इमिना सोतापन्नसकदागामीनं पञ्चकामगुणिकरागक्खयाय उपरि अनागामिमग्गविपस्सना, “सो भवानंयेवा”ति इमिना अनागामिस्स उपरि अरहत्तमग्गविपस्सना, “सो तण्हाक्खयाया”ति इमिना सोतापन्नसकदागामीनं पञ्चकामगुणिकतण्हाक्खयाय उपरि अनागामिमग्गविपस्सना, “सो लोभक्खयाया”ति इमिना अनागामिनो भवलोभक्खयाय उपरि अरहत्तमग्गविपस्सना कथिताति एवं छहि मुखेहि विपस्सनं कथेत्वा देसनं यथानुसन्धिं पापेसि. देसनापरियोसाने कोटिसतसहस्सदेवता अरहत्तं पापुणिंसु, सोतापन्नादीनं परिच्छेदोव नाहोसि. यथा च इमस्मिं समागमे, एवं महासमयसुत्ते मङ्गलसुत्ते च चूळराहुलोवादसुत्ते च कोटिसतसहस्सदेवता अरहत्तं पापुणिंसु, सोतापन्नादीनं देवमनुस्सानं परिच्छेदो नाहोसि. समचित्ता देवताति चित्तस्स सुखुमभावसमताय समचित्ता. सब्बापि हि ता अत्तनो अत्तभावे सुखुमे चित्तसरिक्खके कत्वा मापेसुं. तेन समचित्ता नाम जाता. अपरेनपि कारणेन समचित्ता– “थेरेन समापत्ति ताव कथिता, समापत्तिथामो पन न कथितो. मयं दसबलं पक्कोसित्वा समापत्तिया थामं कथापेस्सामा”ति सब्बापि एकचित्ता अहेसुन्तिपि समचित्ता. अपरम्पि कारणं– “थेरेन एकेन परियायेन समापत्तिपि समापत्तिथामोपि कथितो, को नु खो इमं समागमं सम्पत्तो, को न सम्पत्तो”ति ओलोकयमाना तथागतस्स असम्पत्तभावं दिस्वा “मयं तथागतं पक्कोसित्वा परिसं परिपुण्णं करिस्सामा”ति सब्बापि एकचित्ता अहेसुन्तिपि समचित्ता. अपरम्पि कारणं– अनागते कोचिदेव भिक्खु वा भिक्खुनी वा देवो वा मनुस्सो वा “अयं देसना सावकभासिता”ति अगारवं करेय्य, सम्मासम्बुद्धं पक्कोसित्वा इमं देसनं सब्बञ्ञुभासितं करिस्साम. एवं अनागते गरुभावनीया भविस्सतीति सब्बाव एकचित्ता अहेसुन्तिपि समचित्ता. अपरम्पि कारणं– सब्बापि हि ता एकसमापत्तिलाभिनियो वा अहेसुं एकारम्मणलाभिनियो वाति एवम्पि समचित्ता. हट्ठाति तुट्ठपहट्ठा आमोदिता पमोदिता. साधूति आयाचनत्थे निपातो. अनुकम्पं उपादायाति न थेरस्स अनुकम्पं कारुञ्ञं अनुद्दयं पटिच्च, न च इमस्मिं ठाने थेरस्स अनुकम्पितब्बकिच्चं अत्थि. यस्मिं हि दिवसे थेरो सूकरखतलेणद्वारे भागिनेय्यस्स दीघनखपरिब्बाजकस्स वेदनाकम्मट्ठाने (म. नि. 2.206) कथियमाने तालवण्टं गहेत्वा सत्थारं बीजमानो ठितो परस्स वड्ढितभोजनं भुञ्जित्वा खुदं विनोदेन्तो विय परस्स सज्जितपसाधनं सीसे पटिमुञ्चन्तो विय च सावकपारमिञाणस्स निप्पदेसतो मत्थकं पत्तो, तस्मिंयेव दिवसे भगवता अनुकम्पितो नाम. अवसेसानं पन तं ठानं सम्पत्तानं देवमनुस्सानं अनुकम्पं उपादाय गच्छतु भगवाति भगवन्तं याचिंसु. बलवा पुरिसोति दुब्बलो हि खिप्पं समिञ्जनपसारणं कातुं न सक्कोति, बलवाव सक्कोति. तेनेतं वुत्तं. सम्मुखे पातुरहोसीति सम्मुखट्ठाने पुरतोयेव पाकटो अहोसि. भगवा एतदवोचाति एतं “इध सारिपुत्ता”ति-आदिना नयेन अत्तनो आगमनकारणं अवोच. एवं किरस्स अहोसि– “सचे कोचि बालो अकतञ्ञू भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा एवं चिन्तेय्य– ‘सारिपुत्तत्थेरो महन्तं परिसं अलत्थ, सम्मासम्बुद्धो एत्तकं अधिवासेतुं असक्कोन्तो उसूयाय परिसं उट्ठापेतुं आगतो’ति. सो इमं मयि मनोपदोसं कत्वा अपाये निब्बत्तेय्या”ति. अथत्तनो आगमनकारणं कथेन्तो एतं “इध सारिपुत्ता”ति-आदिवचनं अवोच. एवं अत्तनो आगमनकारणं कथेत्वा इदानि समापत्तिया थामं कथेतुं ता खो पन, सारिपुत्त, देवता दसपि हुत्वाति-आदिमाह. तत्थ यसवसेन वा अत्थं आहरितुं वट्टति समापत्तिवसेन वा. यसवसेन ताव महेसक्खा देवता दस दस एकट्ठाने अट्ठंसु, ताहि अप्पेसक्खतरा वीसति वीसति एकट्ठाने अट्ठंसु, ताहि अप्पेसक्खतरा…पे… सट्ठि सट्ठि एकट्ठाने अट्ठंसु. समापत्तिवसेन पन याहि पणीता समापत्ति भाविता, ता सट्ठि सट्ठि एकट्ठाने अट्ठंसु. याहि ततो हीनतरा, ता पञ्ञास पञ्ञास…पे… याहि ततो हीनतरा समापत्ति भाविता…पे… ता दस दस एकट्ठाने अट्ठंसु. याहि वा हीना भाविता, ता दस दस एकट्ठाने अट्ठंसु. याहि ततो पणीततरा भाविता, ता वीसति वीसति. याहि ततो पणीततरा…पे… ता सट्ठि सट्ठि एकट्ठाने अट्ठंसु. आरग्गकोटिनितुदनमत्तेति आरग्गकोटिया पतनमत्ते ओकासे. न च अञ्ञमञ्ञं ब्याबाधेन्तीति एवं सम्बाधे ठाने तिट्ठन्तियोपि अञ्ञमञ्ञं न ब्याबाधेन्ति न घट्टेन्ति, असम्पीळा असम्बाधाव अहेसुं. “तव हत्थो मं बाधति, तव पादो मं बाधति, त्वं मं मद्दन्ती ठिता”ति वत्तब्बकारणं नाहोसि. तत्थ नूनाति तस्मिं भवे नून. तथाचित्तं भावितन्ति तेनाकारेन चित्तं भावितं. येन ता देवताति येन तथाभावितेन चित्तेन ता देवता दसपि हुत्वा…पे… तिट्ठन्ति, न च अञ्ञमञ्ञं ब्याबाधेन्तीति. इधेव खोति सासने वा मनुस्सलोके वा भुम्मं, इमस्मिंयेव सासने इमस्मिंयेव मनुस्सलोकेति अत्थो. तासञ्हि देवतानं इमस्मिंयेव मनुस्सलोके इमस्मिंयेव च सासने तं चित्तं भावितं, येन ता सन्ते रूपभवे निब्बत्ता, ततो च पन आगन्त्वा एवं सुखुमे अत्तभावे मापेत्वा ठिता. तत्थ किञ्चापि कस्सपदसबलस्स सासने तीणि मग्गफलानि निब्बत्तेत्वा ब्रह्मलोके निब्बत्तदेवतापि अत्थि, सब्बबुद्धानं पन एकाव अनुसासनी एकं सासनन्ति कत्वा “इधेव खो, सारिपुत्ता”ति अञ्ञबुद्धानं सासनम्पि इममेव सासनं करोन्तो आह. एत्तावता तथागतेन समापत्तिया थामो कथितो. इदानि सारिपुत्तत्थेरं आरब्भ तन्तिवसेन अनुसासनिं कथेन्तो तस्मातिह, सारिपुत्ताति आह. तत्थ तस्माति यस्मा ता देवता इधेव सन्तं समापत्तिं निब्बत्तेत्वा सन्ते भवे निब्बत्ता, तस्मा. सन्तिन्द्रियाति पञ्चन्नं इन्द्रियानं सन्तताय निब्बुतताय पणीतताय सन्तिन्द्रिया. सन्तमानसाति मानसस्स सन्तताय निब्बुतताय पणीतताय सन्तमानसा. सन्तंयेव उपहारं उपहरिस्सामाति कायचित्तूपहारं सन्तं निब्बुतं पणीतंयेव उपहरिस्साम. सब्रह्मचारीसूति समानं एकुद्देसतादिं ब्रह्मं चरन्तेसु सहधम्मिकेसु. एवञ्हि वो, सारिपुत्त, सिक्खितब्बन्ति इमिना एत्तकेन वारेन भगवा देसनं सब्बञ्ञुभासितं अकासि. अनस्सुन्ति नट्ठा विनट्ठा. ये इमं धम्मपरियायं नास्सोसुन्ति ये अत्तनो पापिकं तुच्छं निरत्थकं दिट्ठिं निस्साय इमं एवरूपं धम्मदेसनं सोतुं न लभिंसूति यथानुसन्धिना देसनं निट्ठापेसि. 38. छट्ठे वरणायं विहरतीति वरणा नाम एकं नगरं, तं उपनिस्साय विहरति. कामरागाभिनिवेसविनिबन्धपलिगेधपरियुट्ठानज्झोसानहेतूति कामरागाभिनिवेसहेतु, कामरागविनिबन्धहेतु, कामरागपलिगेधहेतु, कामरागपरियुट्ठानहेतु, कामराग-अज्झोसानहेतूति अत्थो. इदं वुत्तं होति– य्वायं पञ्च कामगुणे निस्साय उप्पज्जति कामरागो, तस्साभिनिवेसादिहेतु. कामरागेन अभिनिविट्ठत्ता विनिबद्धत्ता तस्मिंयेव च कामरागे महापङ्के विय पलिगेधत्ता अनुपविट्ठत्ता तेनेव च कामरागेन परियुट्ठितत्ता गहितत्ता कामरागेनेव च अज्झोसितत्ता गिलित्वा परिनिट्ठपेत्वा गहितत्ताति. दिट्ठिरागादिपदेसुपि एसेव नयो. दिट्ठिरागोति पनेत्थ द्वासट्ठि दिट्ठियो निस्साय उप्पज्जनकरागो वेदितब्बो. पुरत्थिमेसु जनपदेसूति थेरस्स वसनट्ठानतो सावत्थिजनपदो पुरत्थिमदिसाभागे होति, थेरो च निसीदन्तोपि ततोमुखोव निसिन्नो, तस्मा एवमाह. उदानं उदानेसीति उदाहारं उदाहरि. यथा हि यं तेलं मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं अवसेसकोति वुच्चति. यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति तं ओघोति वुच्चति, एवमेवं यं पीतिवचनं हदयं गहेतुं न सक्कोति, अधिकं हुत्वा अन्तो असण्ठहित्वा बहि निक्खमति, तं उदानन्ति वुच्चति, एवरूपं पीतिमयवचनं निच्छारेसीति अत्थो. 39. सत्तमे गुन्दावनेति एवं नामके वने. उपसङ्कमीति “महाकच्चानत्थेरो किर नाम अत्तनो पितुमत्तम्पि अय्यकमत्तम्पि दिस्वा नेव अभिवादेति न पच्चुट्ठेति न आसनेन निमन्तेती”ति सुत्वा “न सक्का एत्तकेन निट्ठं गन्तुं, उपसङ्कमित्वा नं परिग्गण्हिस्सामी”ति भुत्तपातरासो येनायस्मा महाकच्चानो तेनुपसङ्कमि. जिण्णेति जराजिण्णे. वुद्धेति वयोवुद्धे. महल्लकेति जातिमहल्लके. अद्धगतेति दीघकालद्धानं अतिक्कन्ते. वयो-अनुप्पत्तेति पच्छिमवयं अनुप्पत्ते. तयिदं, भो कच्चान, तथेवाति, भो कच्चान, यं तं अम्हेहि केवलं सुतमेव, तं इमिना दिट्ठेन समेति. तस्मा तं तथेव, न अञ्ञथा. न हि भवं कच्चानो ब्राह्मणेति इदं अत्तानं सन्धाय वदति. अयं किरस्स अधिप्पायो– अम्हे एवं महल्लके दिस्वा भोतो कच्चानस्स अभिवादनमत्तम्पि पच्चुट्ठानमत्तम्पि आसनेन निमन्तनमत्तम्पि नत्थीति. न सम्पन्नमेवाति न युत्तमेव न अनुच्छविकमेव. थेरो ब्राह्मणस्स वचनं सुत्वा “अयं ब्राह्मणो नेव वुद्धे जानाति न दहरे, आचिक्खिस्सामिस्स वुद्धे च दहरे चा”ति देसनं वड्ढेन्तो अत्थि ब्राह्मणाति-आदिमाह. तत्थ जानताति सब्बं नेय्यं जानन्तेन. पस्सताति तदेव हत्थे ठपितं आमलकं विय पस्सन्तेन. वुद्धभूमीति येन कारणेन वुद्धो नाम होति, तं कारणं. दहरभूमीति येन कारणेन दहरो नाम होति, तं कारणं. आसीतिकोति असीतिवस्सवयो. नावुतिकोति नवुतिवस्सवयो. कामे परिभुञ्जतीति वत्थुकामे किलेसकामेति दुविधेपि कामे कमनवसेन परिभुञ्जति. काममज्झावसतीति दुविधेपि कामे घरे घरस्सामिको विय वसति अधिवसति. कामपरियेसनाय उस्सुकोति दुविधानम्पि कामानं परियेसनत्थं उस्सुक्कमापन्नो. बालो न थेरोत्वेव सङ्ख्यं गच्छतीति सो न थेरो बालो मन्दोत्वेव गणनं गच्छति. वुत्तं हेतं–
“न तेन थेरो सो होति, येनस्स पलितं सिरो;
परिपक्को वयो तस्स, मोघजिण्णोति वुच्चती”ति. (ध. प. 260).
दहरोति तरुणो. युवाति योब्बनेन समन्नागतो. सुसुकाळकेसोति सुट्ठु काळकेसो. भद्रेन योब्बनेन समन्नागतोति येन योब्बनेन समन्नागतो युवा, तं योब्बनं भद्रं लद्धकन्ति दस्सेति. पठमेन वयसाति पठमवयो नाम तेत्तिंस वस्सानि, तेन समन्नागतोति अत्थो. पण्डितो थेरोत्वेव सङ्ख्यं गच्छतीति सो एवरूपो पुग्गलो पण्डितोति च थेरोति च गणनं गच्छति. वुत्तम्पि चेतं–
“यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो;
स वे वन्तमलो धीरो, थेरो इति पवुच्चती”ति. (ध. प. 261).
40. अट्ठमे चोरा बलवन्तो होन्तीति पक्खसम्पन्ना, परिवारसम्पन्ना, धनसम्पन्ना, निवासट्ठानसम्पन्ना, वाहनसम्पन्ना च होन्ति. राजानो तस्मिं समये दुब्बला होन्तीति तस्मिं समये राजानो तासं सम्पत्तीनं अभावेन दुब्बला होन्ति. अतियातुन्ति बहिद्धा जनपदचारिकं चरित्वा इच्छितिच्छितक्खणे अन्तोनगरं पविसितुं. निय्यातुन्ति “चोरा जनपदं विलुम्पन्ति मद्दन्ति, ते निसेधेस्सामा”ति पठमयामे वा मज्झिमयामे वा पच्छिमयामे वा निक्खमितुं फासुकं न होति. ततो उट्ठाय चोरा मनुस्से पोथेत्वा अच्छिन्दित्वा गच्छन्ति. पच्चन्तिमे वा जनपदे अनुसञ्ञातुन्ति गामं वासकरणत्थाय सेतुं अत्थरणत्थाय पोक्खरणिं खणापनत्थाय सालादीनं करणत्थाय पच्चन्तिमे जनपदे अनुसञ्ञातुम्पि न सुखं होति. ब्राह्मणगहपतिकानन्ति अन्तोनगरवासीनं ब्राह्मणगहपतिकानं. बाहिरानि वा कम्मन्तानीति बहिगामे आरामे खेत्तकम्मन्तानि. पापभिक्खू बलवन्तो होन्तीति पक्खुत्तरा यसुत्तरा पुञ्ञवन्तो बहुकेहि उपट्ठाकेहि च उपट्ठाकीहि च समन्नागता राजराजमहामत्तसन्निस्सिता. पेसला भिक्खू तस्मिं समये दुब्बला होन्तीति तस्मिं समये पियसीला भिक्खू तासं सम्पत्तीनं अभावेन दुब्बला होन्ति. तुण्हीभूता तुण्हीभूताव सङ्घमज्झे सङ्कसायन्तीति निस्सद्दा हुत्वा सङ्घमज्झे निसिन्ना किञ्चि एकवचनम्पि मुखं उक्खिपित्वा कथेतुं असक्कोन्ता पज्झायन्ता विय निसीदन्ति. तयिदन्ति तदेतं कारणं. सुक्कपक्खो वुत्तविपल्लासेन वेदितब्बो. 41. नवमे मिच्छापटिपत्ताधिकरणहेतूति मिच्छापटिपत्तिया कारणहेतु पटिपज्जनहेतूति अत्थो. ѱयं धम्मं कुसलन्ति सहविपस्सनकं मग्गं. एवरूपो हि सहविपस्सनकं मग्गं आराधेतुं सम्पादेतुं पूरेतुं न सक्कोति. सुक्कपक्खो वुत्तविपल्लासेन वेदितब्बो. इमस्मिं सुत्ते सह विपस्सनाय मग्गो कथितो. 42. दसमे दुग्गहितेहीति उप्पटिपाटिया गहितेहि. ब्यञ्जनप्पतिरूपकेहीति ब्यञ्जनसो पतिरूपकेहि अक्खरचित्रताय लद्धकेहि. अत्थञ्च धम्मञ्च पटिबाहन्तीति सुग्गहितसुत्तन्तानं अत्थञ्च पाळिञ्च पटिबाहन्ति, अत्तनो दुग्गहितसुत्तन्तानंयेव अत्थञ्च पाळिञ्च उत्तरितरं कत्वा दस्सेन्ति. सुक्कपक्खो वुत्तविपल्लासेन वेदितब्बो. इमस्मिं सुत्ते सासनस्स वुद्धि च परिहानि च कथिताति.
Samacittavaggo catuttho.