एवं देसनं सल्लक्खेत्वा तं देसेतुकामो भिक्खू आमन्तेसि आवुसो, भिक्खवेति. आवुसोति हि अवत्वा, भिक्खवेति वचनं बुद्धालापो नाम होति, अयं पनायस्मा “दसबलेन समानं आलपनं न करिस्सामी”ति सत्थु गारववसेन सावकालापं करोन्तो, “आवुसो भिक्खवे”ति आह. एतदवोचाति एतं “अज्झत्तसंयोजनञ्च, आवुसो, पुग्गलं देसेस्सामि बहिद्धासंयोजनञ्चा”ति धम्मदेसनापदं अवोच.
तस्मिं पन रतनपासादे अधिवत्थो एको सोतापन्नो देवपुत्तो अत्थि, सो बुद्धेहि वा सावकेहि वा देसनाय आरद्धमत्ताययेव जानाति– “अयं देसना उत्तानिका भविस्सति, अयं गम्भीरा. अयं झाननिस्सिता भविस्सति, अयं विपस्सनानिस्सिता. अयं मग्गनिस्सिता अयं फलनिस्सिता, अयं निब्बाननिस्सिता”ति. सो तस्मिम्पि दिवसे थेरेन देसनाय आरद्धमत्ताय एवं अञ्ञासि– “येन नीहारेन मय्हं अय्येन धम्मसेनापतिना सारिपुत्तत्थेरेन देसना आरद्धा, अयं देसना विपस्सनागाळ्हा भविस्सति, छहि मुखेहि विपस्सनं कथेस्सति. देसनापरियोसाने कोटिसतसहस्सदेवता अरहत्तं पापुणिस्सन्ति, सोतापन्नादीनं पन देवमनुस्सानं परिच्छेदो न भविस्सति. देसनाय अनुच्छविकं कत्वा मय्हं अय्यस्स साधुकारं दस्सामी”ति देवानुभावेन महन्तं सद्दं कत्वा– “साधु साधु अय्या”ति आह.
देवराजेन साधुकारे दिन्ने परिवारकपासादसहस्से अधिवत्था देवता सब्बाव साधुकारं अदंसु. तासं साधुकारसद्देन सब्बा पुब्बारामे वसनदेवता, तासं सद्देन गावुतमत्ते देवता, ततो अड्ढयोजने योजनेति एतेनुपायेन एकचक्कवाळे, द्वीसु चक्कवाळेसु, तीसु चक्कवाळेसूति दससहस्सचक्कवाळेसु देवता साधुकारमदंसु. तासं साधुकारसद्देन पथविट्ठकनागा च आकासट्ठकदेवता च. ततो अब्भवलाहका, उण्हवलाहका, सीतवलाहका, वस्सवलाहका, चातुमहाराजिका चत्तारो महाराजानो, तावतिंसा देवता, सक्को देवराजा, यामा देवता, सुयामो देवराजा तुसिता देवता, सन्तुसितो देवराजा, निम्मानरती देवता, सुनिम्मितो देवराजा, वसवत्ती देवता, वसवत्ती देवराजा, ब्रह्मपारिसज्जा, ब्रह्मपुरोहिता, महाब्रह्मानो, परित्ताभा, अप्पमाणाभा, आभस्सरा, परित्तसुभा, अप्पमाणसुभा, सुभकिण्हा, वेहप्फला, अविहा, अतप्पा, सुदस्सा, सुदस्सी, अकनिट्ठा देवताति असञ्ञे च अरूपावचरसत्ते च ठपेत्वा सोतायतनपवत्तिट्ठाने सब्बा देवता साधुकारमदंसु.
ततो खीणासवमहाब्रह्मानो– “महा वतायं साधुकारसद्दो, पथवितलतो पट्ठाय याव अकनिट्ठलोकं आगतो, किमत्थं नु खो एसो”ति आवज्जेन्तो “धम्मसेनापतिसारिपुत्तत्थेरो पुब्बारामे विसाखाय रतनपासादे निसीदित्वा संयोजनपरियायधम्मदेसनमारभि, अम्हेहिपि तत्थ कायसक्खीहि भवितुं वट्टती”ति चिन्तेत्वा तत्थ अगमंसु. पुब्बारामो देवताहि परिपुण्णो, समन्ता पुब्बारामस्स गावुतं अड्ढयोजनं, योजनन्ति सकलचक्कवाळं हेट्ठा पथवितलेन तिरियं चक्कवाळपरियन्तेन परिच्छिन्नं दसहि चक्कवाळसहस्सेहि सन्निपतिताहि देवताहि निरन्तरमहोसि, आरग्गनितुदनमत्ते ठाने उपरिमकोटिया सट्ठि देवता सुखुमत्तभावे मापेत्वा अट्ठंसु.
अथायस्मा सारिपुत्तो “महन्तं वतिदं हलाहलं, किं नु खो एतन्”ति आवज्जेन्तो दससहस्सचक्कवाळे ठितानं देवतानं एकचक्कवाळे सन्निपतितभावं अद्दस. अथ यस्मा बुद्धानं अधिट्ठानकिच्चं नत्थि, परिसपरिमाणेनेव पस्सन्ति चेव सद्दञ्च सावेन्ति. सावकानं पन अधिट्ठानं वट्टति. तस्मा थेरो समापत्तिं समापज्जित्वा समापत्तितो वुट्ठाय महग्गतचित्तेन अधिट्ठासि– “चक्कवाळपरियन्ता परिसा सब्बापि मं पस्सतु, धम्मञ्च मे देसेन्तस्स सद्दं सुणातू”ति. अधिट्ठितकालतो पट्ठाय दक्खिणजाणुपस्से च चक्कवाळमुखवट्टियञ्च निसीदित्वा “धम्मसेनापतिसारिपुत्तत्थेरो नाम कीदिसो दीघो रस्सो सामो ओदातो”ति वत्तब्बकारणं नाहोसि, सब्बेसम्पि सब्बदिसासु निसिन्नानं अभिमुखेयेव पञ्ञायित्थ, नभमज्झे ठितचन्दो विय अहोसि. धम्मं देसेन्तस्सापिस्स दक्खिणजाणुपस्से च चक्कवाळमुखवट्टियञ्च निसिन्ना सब्बे एककंसेनेव सद्दं सुणिंसु.
एवं अधिट्ठहित्वा थेरो अज्झत्तसंयोजनञ्च, आवुसोति इमं धम्मदेसनं आरभि. तत्थ अज्झत्तन्ति कामभवो. बहिद्धाति रूपारूपभवो. किञ्चापि हि सत्ता कामभवे अप्पं कालं वसन्ति कप्पस्स चतुत्थमेव कोट्ठासं, इतरेसु तीसु कोट्ठासेसु कामभवो सुञ्ञो होति तुच्छो, रूपभवे बहुं कालं वसन्ति, तथापि तेसं यस्मा कामभवे चुतिपटिसन्धियो बहुका होन्ति, अप्पका रूपारूपभवेसु. यत्थ च चुतिपटिसन्धियो बहुका, तत्थ आलयोपि पत्थनापि अभिलासोपि बहु होति. यत्थ अप्पा, तत्थ अप्पो. तस्मा कामभवो अज्झत्तं नाम जातं, रूपारूपभवा बहिद्धा नाम. इति अज्झत्तसङ्खाते कामभवे छन्दरागो अज्झत्तसंयोजनं नाम, बहिद्धासङ्खातेसु रूपारूपभवेसु छन्दरागो बहिद्धासंयोजनं नाम. ओरम्भागियानि वा पञ्च संयोजनानि अज्झत्तसंयोजनं नाम, उद्धम्भागियानि पञ्च बहिद्धासंयोजनं नाम. तत्रायं वचनत्थो– ओरं वुच्चति कामधातु, तत्थ उपपत्तिनिप्फादनतो तं ओरं भजन्तीति ओरम्भागियानि उद्धं वुच्चति रूपारूपधातु, तत्थ उपपत्तिनिप्फादनतो तं उद्धं भजन्तीति उद्धम्भागियानि.
एवं वुत्तप्पभेदेन अज्झत्तसंयोजनेन संयुत्तो पुग्गलो अज्झत्तसंयोजनो, बहिद्धासंयोजनेन संयुत्तो पुग्गलो बहिद्धासंयोजनो. उभयम्पि चेतं न लोकियस्स वट्टनिस्सितमहाजनस्स नामं. येसं पन भवो द्वेधा परिच्छिन्नो, तेसं सोतापन्नसकदागामि-अनागामीनं अरियसावकानं एतं नामं. यथा हि महा-अरञ्ञे खदिरवनसालवनादीनि थम्भो तुलासङ्घाटोति नामं न लभन्ति, खदिरवनं सालवनन्ति नाममेव लभन्ति. यदा पन ततो रुक्खा तिण्हाय कुठारिया छिन्दित्वा थम्भादिसण्ठानेन तच्छिता होन्ति, तदा थम्भो तुलासङ्घाटोति नामं लभन्ति. एवमेवं अपरिच्छिन्नभवो बहलकिलेसो पुथुज्जनो एतं नामं न लभति, भवं परिच्छिन्दित्वा किलेसे तनुके कत्वा ठिता सोतापन्नादयोव लभन्ति.
इमस्स च पनत्थस्स विभावनत्थं इदं वच्छकसालोपमं वेदितब्बं. वच्छकसालं हि कत्वा अन्तो खाणुके कोट्टेत्वा वच्छके योत्तेहि बन्धित्वा तेसु उपनिबन्धन्ति, योत्तेसु अप्पहोन्तेसु कण्णेसुपि गहेत्वा तत्थ वच्छके पवेसेन्ति, अन्तोसालाय ओकासे अप्पहोन्ते बहि खाणुके कोट्टेत्वापि एवमेव करोन्ति. तत्थ कोचि अन्तोबद्धो वच्छको बहिनिपन्नो होति, कोचि बहिबद्धो अन्तोनिपन्नो, कोचि अन्तोबद्धो अन्तोव निपन्नो, कोचि बहिबद्धो बहियेव निपन्नो. कोचि अन्तोपि अबद्धोव चरति, बहिपि अबद्धोव. तत्थ अन्तोबद्धस्स बहिनिपन्नस्स बन्धनं दीघं होति. सो हि उण्हादिपीळितो निक्खमित्वा बहि वच्छकानं अब्भन्तरे निपज्जति. बहिबद्धे अन्तोनिपन्नेपि एसेव नयो. यो पन अन्तोबद्धो अन्तोनिपन्नो, तस्स बन्धनं रस्सं होति. बहिबद्धे बहिनिपन्नेपि एसेव नयो. उभोपि हि ते दिवसम्पि खाणुकं अनुपरिगन्त्वा तत्थेव सयन्ति. यो पन अन्तो अबद्धो तत्थेव वच्छकानं अन्तरे विचरति. अयं सीलवा वच्छको कण्णे गहेत्वा वच्छकानं अन्तरे विस्सट्ठो दिवसम्पि अञ्ञत्थ अगन्त्वा तत्थेव चरति. बहि अबद्धे तत्थेव विचरन्तेपि एसेव नयो.
तत्थ वच्छकसाला विय तयो भवा वेदितब्बा. वच्छकसालायं खाणुका विय अविज्जाखाणुको. वच्छकबन्धनयोत्तं विय दस संयोजनानि. वच्छका विय तीसु भवेसु निब्बत्तसत्ता अन्तोबद्धो बहिसयितवच्छको विय रूपारूपभवेसु सोतापन्नसकदागामिनो. ते हि किञ्चापि तत्थेव वसन्ति, संयोजनं पन तेसं कामावचरूपनिबद्धमेव. केनट्ठेन? अप्पहीनट्ठेन. रूपारूपभवेसु पुथुज्जनोपि एतेहेव सङ्गहितो. सोपि हि किञ्चापि तत्थ वसति, संयोजनं पनस्स कामावचरूपनिबद्धमेव. बहिबद्धो अन्तोसयितवच्छको विय कामावचरे अनागामी. सो हि किञ्चापि कामावचरे वसति, संयोजनं पनस्स रूपारूपभवूपनिबद्धमेव. अन्तोबद्धो अन्तोनिपन्नो विय कामावचरे सोतापन्नसकदागामिनो. ते हि सयम्पि कामावचरे वसन्ति, संयोजनम्पि तेसं कामावचरूपनिबद्धमेव. बहिबद्धो बहिनिपन्नो विय रूपारूपभवेसु अनागामी. सो हि सयम्पि तत्थ वसति, संयोजनम्पिस्स रूपारूपभवूपनिबद्धमेव. अन्तो-अबद्धो अन्तोविचरणवच्छको विय कामावचरे खीणासवो. बहि-अबद्धो बहिविचरणवच्छको विय रूपारूपभवे खीणासवो. संयोजनेसु पन सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासोति इमानि तीणि गच्छन्तं निवारेन्ति, गतं पटि-आनेन्ति. कामच्छन्दो ब्यापादोति इमानि पन द्वे संयोजनानि समापत्तिया वा अविक्खम्भेत्वा मग्गेन वा असमुच्छिन्दित्वा रूपारूपभवे निब्बत्तितुं न सक्कोति.
कतमो चावुसोति इदं थेरो यथा नाम पुरिसो द्वे रतनपेळा पस्से ठपेत्वा सम्पत्तपरिसाय द्वे हत्थे पूरेत्वा सत्तविधं रतनं भाजेत्वा ददेय्य, एवं पठमं रतनपेळं दत्वा दुतियम्पि तथेव ददेय्य. एवमेवं “अज्झत्तसंयोजनञ्च, आवुसो, पुग्गलं देसेस्सामि बहिद्धासंयोजनञ्चा”ति इमानि द्वे पदानि मातिकावसेन ठपेत्वा इदानि अट्ठविधाय परिसाय भाजेत्वा दस्सेतुं वित्थारकथं आरभि.
तत्थ इधाति इमस्मिं सासने. सीलवा होतीति चतुपारिसुद्धिसीलेहि सीलसम्पन्नो होति. इति थेरो एत्तावता च किर चतुपारिसुद्धिसीलं उद्दिसित्वा “पातिमोक्खसंवरसंवुतो”ति इमिना तत्थ जेट्ठकसीलं वित्थारेत्वा दस्सेसीति दीपविहारवासी सुम्मत्थेरो आह. अन्तेवासिको पनस्स तिपिटकचूळनागत्थेरो आह– “उभयत्थापि पातिमोक्खसंवरोव वुत्तो. पातिमोक्खसंवरोयेव हि सीलं, इतरानि पन तीणि सीलन्ति वुत्तट्ठानं नाम अत्थी”ति अननुजानन्तो उत्तरि आह– इन्द्रियसंवरो नाम छद्वाररक्खामत्तकमेव, आजीवपारिसुद्धि धम्मेन समेन पच्चयुप्पत्तिमत्तकं, पच्चयसन्निस्सितं पटिलद्धपच्चये “इदमत्थन्”ति पच्चवेक्खित्वा परिभुञ्जनमत्तकं, निप्परियायेन पन पातिमोक्खसंवरोव सीलं यस्स सो भिन्नो, अयं छिन्नसीसो विय पुरिसो हत्थपादे सेसानि रक्खिस्सतीति न वत्तब्बो. यस्स पन सो अरोगो, अयं अच्छिन्नसीसो विय पुरिसो जीवितं सेसानि पुन पाकतिकानि कत्वा रक्खितुं सक्कोति. तस्मा सीलवाति इमिना पातिमोक्खसंवरं उद्दिसित्वा तं वित्थारेन्तो “पातिमोक्खसंवरसंवुतो”ति-आदिमाहाति.
तत्थ पातिमोक्खसंवरसंवुतोति पातिमोक्खसंवरेन समन्नागतो. आचारगोचरसम्पन्नोति आचारेन च गोचरेन च सम्पन्नो. अणुमत्तेसूति अप्पमत्तकेसु. वज्जेसूति अकुसलधम्मेसु. भयदस्सावीति भयदस्सी. समादायाति सम्मा आदियित्वा. सिक्खति सिक्खापदेसूति तं तं सिक्खापदं समादियित्वा सिक्खति. अपिच समादाय सिक्खति सिक्खापदेसूति यंकिञ्चि सिक्खापदेसु सिक्खाकोट्ठासेसु सिक्खितब्बं कायिकं वा वाचसिकं वा, तं सब्बं सम्मा आदाय सिक्खति. अयमेत्थ सङ्खेपो, वित्थारतो पन सब्बानेतानि पातिमोक्खसंवरादीनि पदानि विसुद्धिमग्गे (विसुद्धि. 1.14 आदयो) वुत्तानि, चतुपारिसुद्धिसीलञ्च सब्बाकारेन विभजित्वा दस्सितं. अञ्ञतरं देवनिकायन्ति छसु कामावचरदेवघटासु अञ्ञतरं देवघटं. आगामी होतीति हेट्ठा आगामी होति. आगन्ता इत्थत्तन्ति इत्थत्तं मानुसकपञ्चक्खन्धभावमेव आगन्ता होति. तत्रूपपत्तिको वा उपरूपपत्तिको वा न होति, पुन हेट्ठागामीयेव होतीति दस्सेति. इमिना अङ्गेन सुक्खविपस्सकस्स धातुकम्मट्ठानिकभिक्खुनो हेट्ठिमं मग्गद्वयञ्चेव फलद्वयञ्च कथितं.