5. परिसवग्गवण्णना
43. पञ्चमस्स पठमे उत्तानाति पाकटा अप्पटिच्छन्ना. गम्भीराति गुळ्हा पटिच्छन्ना. उद्धताति उद्धच्चेन समन्नागता. उन्नळाति उग्गतनळा, उट्ठिततुच्छमानाति वुत्तं होति. चपलाति पत्तचीवरमण्डनादिना चापल्लेन युत्ता. मुखराति मुखखरा खरवचना. विकिण्णवाचाति असंयतवचना दिवसम्पि निरत्थकवचनपलापिनो. मुट्ठस्सतीति विस्सट्ठसतिनो. असम्पजानाति निप्पञ्ञा. असमाहिताति चित्तेकग्गतामत्तस्सापि अलाभिनो. पाकतिन्द्रियाति पकतिया ठितेहि विवटेहि अरक्खितेहि इन्द्रियेहि समन्नागता. सुक्कपक्खो वुत्तविपल्लासेन वेदितब्बो. 44. दुतिये भण्डनजाताति भण्डनं वुच्चति कलहस्स पुब्बभागो, तं तेसं जातन्ति भण्डनजाता. तथा “मयं तुम्हे दण्डापेस्साम बन्धापेस्सामा”ति-आदिवचनप्पवत्तिया सञ्जातकलहा. अयं ताव गिहीसु नयो. पब्बजिता पन आपत्तिवीतिक्कमवाचं वदन्ता कलहजाता नाम. विवादापन्नाति विरुद्धवादं आपन्ना. मुखसत्तीहि वितुदन्ताति गुणानं छिन्दनट्ठेन दुब्भासिता वाचा मुखसत्तियोति वुच्चन्ति, ताहि वितुदन्ता विज्झन्ता. समग्गाति एककम्मं एकुद्देसो समसिक्खताति एतेसं करणेन समग्गताय सहिता. पियचक्खूहीति मेत्ताचक्खूहि. 45. ततिये अग्गवतीति उत्तमपुग्गलवती, अग्गाय वा उत्तमाय पटिपत्तिया समन्नागता. ततो विपरीता अनग्गवती. बाहुलिकाति चीवरादिबाहुल्लाय पटिपन्ना. सासनं सिथिलं गण्हन्तीति साथलिका. ओक्कमने पुब्बङ्गमाति एत्थ ओक्कमनं वुच्चति अवगमनट्ठेन पञ्च नीवरणानि, तेन पञ्चनीवरणपूरणे पुब्बङ्गमाति वुत्तं होति. पविवेकेति उपधिविवेके निब्बाने. निक्खित्तधुराति तिविधेपि विवेके ओरोपितधुरा. न वीरियं आरभन्तीति दुविधम्पि वीरियं न करोन्ति. अप्पत्तस्स पत्तियाति पुब्बे अप्पत्तस्स झानविपस्सनामग्गफलविसेसस्स पत्ति-अत्थाय. इतरं पदद्वयं तस्सेव वेवचनं. पच्छिमा जनताति सद्धिविहारिक-अन्तेवासिकजनो दिट्ठानुगतिं आपज्जतीति आचरियुपज्झायेहि कतं अनुकरोन्तो दिट्ठस्स तेसं आचारस्स अनुगतिं आपज्जति नाम. सेसं वुत्तपटिपक्खनयेन वेदितब्बं. 46. चतुत्थे अरियाति अरियसावकपरिसा. अनरियाति पुथुज्जनपरिसा. “इदं दुक्खन्”ति यथाभूतं नप्पजानन्तीति ठपेत्वा तण्हं तेभूमका पञ्चक्खन्धा दुक्खसच्चं नाम, एत्तकमेव दुक्खं, इतो उद्धं दुक्खं नत्थीति यथासभावतो नप्पजानन्ति. एस नयो सब्बत्थ. सेसपदेसु पन तस्स दुक्खस्स समुट्ठापिका पुरिमतण्हा समुदयो नाम, तस्सायेव तण्हाय, द्विन्नम्पि वा तेसं सच्चानं अच्चन्तक्खयो असमुप्पत्ति दुक्खनिरोधो नाम, अट्ठङ्गिको अरियमग्गो दुक्खनिरोधगामिनी पटिपदा नामाति एवं इमस्मिं सुत्ते चतूहि सच्चेहि चत्तारो मग्गा च चत्तारि च फलानि कथितानि. 47. पञ्चमे परिसाकसटोति कसटपरिसा कचवरपरिसा पलापपरिसाति अत्थो. परिसामण्डोति पसन्नपरिसा सारपरिसाति अत्थो. छन्दागतिं गच्छन्तीति छन्देन अगतिं गच्छन्ति, अकत्तब्बं करोन्तीति अत्थो. सेसपदेसुपि एसेव नयो. इमानि पन चत्तारि अगतिगमनानि भण्डभाजनीये च विनिच्छयट्ठाने च लब्भन्ति. तत्थ भण्डभाजनीये ताव अत्तनो भारभूतानं भिक्खूनं अमनापे भण्डके पत्ते तं परिवत्तेत्वा मनापं देन्तो छन्दागतिं गच्छति नाम. अत्तनो पन अभारभूतानं मनापे भण्डके पत्ते तं परिवत्तेत्वा अमनापं देन्तो दोसागतिं गच्छति नाम. भण्डकभाजनीयवत्थुञ्च ठितिकञ्च अजानन्तो मोहागतिं गच्छति नाम. मुखरानं वा राजादिनिस्सितानं वा “इमे मे अमनापे भण्डके दिन्ने अनत्थम्पि करेय्युन्”ति भयेन परिवत्तेत्वा मनापं देन्तो भयागतिं गच्छति नाम. यो पन एवं न गच्छति, सब्बेसं तुलाभूतो पमाणभूतो मज्झत्तो हुत्वा यं यस्स पापुणाति, तञ्ञेव तस्स देति, अयं चतुब्बिधम्पि अगतिगमनं न गच्छति नाम. विनिच्छयट्ठाने पन अत्तनो भारभूतस्स गरुकापत्तिं लहुकापत्तीति कत्वा कथेन्तो छन्दागतिं गच्छति नाम. इतरस्स लहुकापत्तिं गरुकापत्तीति कत्वा कथेन्तो दोसागतिं गच्छति नाम. आपत्तिवुट्ठानं पन समुच्चयक्खन्धकञ्च अजानन्तो मोहागतिं गच्छति नाम. मुखरस्स वा राजपूजितस्स वा “अयं मे गरुकं कत्वा आपत्तिं कथेन्तस्स अनत्थम्पि करेय्या”ति गरुकमेव लहुकाति कत्वा कथेन्तो भयागतिं गच्छति नाम. यो पन सब्बेसं यथाभूतमेव कथेति, अयं चतुब्बिधम्पि अगतिगमनं न गच्छति नाम. 48. छट्ठे ओक्काचितविनीताति दुब्बिनीता. नो पटिपुच्छाविनीताति न पुच्छित्वा विनीता. गम्भीराति पाळिवसेन गम्भीरा सल्लसुत्तसदिसा. गम्भीरत्थाति अत्थवसेन गम्भीरा महावेदल्लसुत्तसदिसा. लोकुत्तराति लोकुत्तर-अत्थदीपका सुञ्ञतापटिसंयुत्ताति सत्तसुञ्ञं धम्ममत्तमेव पकासका असङ्खतसंयुत्तसदिसा. न अञ्ञा चित्तं उपट्ठपेन्तीति विजाननत्थाय चित्तं न उपट्ठपेन्ति, निद्दायन्ति वा अञ्ञविहिता वा होन्ति. उग्गहेतब्बं परियापुणितब्बन्ति उग्गहेतब्बे च परियापुणितब्बे च. कविताति कवीहि कता. इतरं तस्सेव वेवचनं. चित्तक्खराति विचित्र-अक्खरा. इतरं तस्सेव वेवचनं. बाहिरकाति सासनतो बहिभूता. सावकभासिताति तेसं तेसं सावकेहि भासिता. सुस्सूसन्तीति अक्खरचित्तताय चेव सरसम्पत्तिया च अत्तमना हुत्वा सुणन्ति. न चेव अञ्ञमञ्ञं पटिपुच्छन्तीति अञ्ञमञ्ञं अत्थं वा अनुसन्धिं वा पुब्बापरं वा न पुच्छन्ति. न च पटिविचरन्तीति पुच्छनत्थाय चारिकं न विचरन्ति. इदं कथन्ति इदं ब्यञ्जनं कथं रोपेतब्बं किन्ति रोपेतब्बं? इमस्स को अत्थोति इमस्स भासितस्स को अत्थो, का अनुसन्धि, किं पुब्बापरं? अविवटन्ति पटिच्छन्नं. न विवरन्तीति न उग्घाटेन्ति. अनुत्तानीकतन्ति अपाकटं कतं. न उत्तानिं करोन्तीति पाकटं न करोन्ति. कङ्खाठानियेसूति कङ्खाय कारणभूतेसु. सुक्कपक्खो वुत्तविपल्लासेन वेदितब्बो. 49. सत्तमे आमिसगरूति चतुपच्चयगरुका लोकुत्तरधम्मं लामकतो गहेत्वा ठितपरिसा. सद्धम्मगरूति नव लोकुत्तरधम्मे गरुके कत्वा चत्तारो पच्चये लामकतो गहेत्वा ठितपरिसा. उभतोभागविमुत्तोति द्वीहि भागेहि विमुत्तो. पञ्ञाविमुत्तोति पञ्ञाय विमुत्तो सुक्खविपस्सकखीणासवो. कायसक्खीति कायेन झानफस्सं फुसित्वा पच्छा निरोधं निब्बानं सच्छिकत्वा ठितो. दिट्ठिप्पत्तोति दिट्ठन्तं पत्तो. इमे द्वेपि छसु ठानेसु लब्भन्ति. सद्धाविमुत्तोति सद्दहन्तो विमुत्तो. अयम्पि छसु ठानेसु लब्भति. धम्मं अनुस्सरतीति धम्मानुसारी. सद्धं अनुस्सरतीति सद्धानुसारी. इमे द्वेपि पठममग्गसमङ्गिनो. कल्याणधम्मोति सुन्दरधम्मो. दुस्सीलो पापधम्मोति निस्सीलो लामकधम्मो. इमं कस्मा गण्हन्ति? सब्बेसु हि एकसदिसेसु जातेसु सीलवन्तेसु बलवगारवं न होति, एकच्चेसु पन दुस्सीलेसु सति सीलवन्तानं उपरि बलवगारवं होतीति मञ्ञन्ता गण्हन्ति. ते तेन लाभं लभन्तीति ते भिक्खू एकच्चानं वण्णं एकच्चानं अवण्णं कथेत्वा चत्तारो पच्चये लभन्ति. गथिताति तण्हाय गन्थिता. मुच्छिताति तण्हावसेनेव मुच्छिता. अज्झोपन्नाति अज्झोसाय गिलित्वा परिनिट्ठपेत्वा ठिता. अनादीनवदस्साविनोति अपच्चवेक्खितपरिभोगे आदीनवं अपस्सन्ता. अनिस्सरणपञ्ञाति चतूसु पच्चयेसु छन्दराग-अपकड्ढनाय निस्सरणपञ्ञाय विरहिता इदमत्थं एतन्ति अजानन्ता. परिभुञ्जन्तीति सच्छन्दरागा हुत्वा परिभुञ्जन्ति. सुक्कपक्खे उभतोभागविमुत्तोति-आदीसु अयं सत्तन्नम्पि अरियपुग्गलानं सङ्खेपपकासना– एको भिक्खु पञ्ञाधुरेन अभिनिविट्ठो अट्ठ समापत्तियो निब्बत्तेत्वा सोतापत्तिमग्गं पापुणाति. सो तस्मिं खणे धम्मानुसारी नाम होति, सोतापत्तिफलादीसु छसु ठानेसु कायसक्खि नाम, अरहत्तफलक्खणे उभतोभागविमुत्तो नाम. समापत्तीहि विक्खम्भनविमुत्तिया मग्गेन समुच्छेदविमुत्तियाति द्विक्खत्तुं वा द्वीहि वा भागेहि विमुत्तोति अत्थो. अपरो पञ्ञाधुरेन अभिनिविट्ठो समापत्तियो निब्बत्तेतुं असक्कोन्तो सुक्खविपस्सकोव हुत्वा सोतापत्तिमग्गं पापुणाति. सो तस्मिं खणे धम्मानुसारी नाम होति, सोतापत्तिफलादीसु छसु ठानेसु दिट्ठिप्पत्तो नाम, अरहत्तफलक्खणे पञ्ञाविमुत्तो नाम. अपरो सद्धाधुरेन अभिनिविट्ठो अट्ठ समापत्तियो निब्बत्तेत्वा सोतापत्तिमग्गं पापुणाति. सो तस्मिं खणे सद्धानुसारी नाम होति, सोतापत्तिफलादीसु छसु ठानेसु कायसक्खि नाम, अरहत्तफलक्खणे उभतोभागविमुत्तो नाम. अपरो सद्धाधुरेन अभिनिविट्ठो समापत्तियो निब्बत्तेतुं असक्कोन्तो सुक्खविपस्सकोव हुत्वा सोतापत्तिमग्गं पापुणाति. सो तस्मिं खणे सद्धानुसारी नाम होति, सोतापत्तिफलादीसु छसु ठानेसु सद्धाविमुत्तो नाम, अरहत्तफलक्खणे पञ्ञाविमुत्तो नाम. 50. अट्ठमे विसमाति सपक्खलनट्ठेन विसमा. समाति निपक्खलनट्ठेन समा. अधम्मकम्मानीति उद्धम्मानि कम्मानि. अविनयकम्मानीति उब्बिनयानि कम्मानि. 51. नवमे अधम्मिकाति निद्धम्मा. धम्मिकाति धम्मयुत्ता. 52. दसमे अधिकरणन्ति विवादाधिकरणादिचतुब्बिधं अधिकरणं. आदियन्तीति गण्हन्ति. सञ्ञापेन्तीति जानापेन्ति. न च सञ्ञत्तिं उपगच्छन्तीति सञ्ञापनत्थं न सन्निपतन्ति. न च निज्झापेन्तीति न पेक्खापेन्ति. न च निज्झत्तिं उपगच्छन्तीति अञ्ञमञ्ञं निज्झापनत्थाय न सन्निपतन्ति. असञ्ञत्तिबलाति असञ्ञत्तियेव बलं एतेसन्ति असञ्ञत्तिबला अप्पटिनिस्सग्गमन्तिनोति येसं हि एवं होति– “सचे अम्हेहि गहितं अधिकरणं धम्मिकं भविस्सति, गण्हिस्साम. सचे अधम्मिकं, विस्सज्जेस्सामा”ति, ते पटिनिस्सग्गमन्तिनो नाम होन्ति. इमे पन न तथा मन्तेन्तीति अप्पटिनिस्सग्गमन्तिनो. थामसा परामासा अभिनिविस्साति दिट्ठिथामेन च दिट्ठिपरामासेन च अभिनिविसित्वा. इदमेव सच्चन्ति इदं अम्हाकं वचनमेव सच्चं. मोघमञ्ञन्ति अवसेसानं वचनं मोघं तुच्छं. सुक्कपक्खो उत्तानत्थोयेवाति.
परिसवग्गो पञ्चमो.
पठमपण्णासकं निट्ठितं.