4. समचित्तवग्गवण्णना

33. चतुत्थस्स पठमे असप्पुरिसभूमीति असप्पुरिसानं पतिट्ठानट्ठानं. सप्पुरिसभूमियम्पि एसेव नयो. अकतञ्ञूति कतं न जानाति. अकतवेदीति कतं पाकटं कत्वा न जानाति. उपञ्ञातन्ति वण्णितं थोमितं पसत्थं. यदिदन्ति या अयं. अकतञ्ञुता अकतवेदिताति परेन कतस्स उपकारस्स अजाननञ्चेव पाकटं कत्वा अजाननञ्च. केवलाति सकला. सुक्कपक्खेपि वुत्तनयेनेव अत्थो वेदितब्बो.
34. दुतिये मातु च पितु चाति जनकमातु च जनकपितु च. एकेन, भिक्खवे, अंसेन मातरं परिहरेय्याति एकस्मिं अंसकूटे ठपेत्वा मातरं पटिजग्गेय्य. एकेन अंसेन पितरं परिहरेय्याति एकस्मिं अंसकूटे ठपेत्वा पितरं पटिजग्गेय्य. वस्ससतायुको वस्ससतजीवीति वस्ससतायुककाले जातो सकलं वस्ससतं जीवन्तो. इदं वुत्तं होति– सचे पुत्तो नाम “मातापितूनं पटिकरिस्सामी”ति उट्ठाय समुट्ठाय दक्खिणे अंसकूटे मातरं, वामे पितरं ठपेत्वा वस्ससतायुको सकलम्पि वस्ससतं जीवमानो परिहरेय्य. सो च नेसं उच्छादनपरिमद्दनन्हापनसम्बाहनेनाति सो च पुत्तो नेसं मातापितूनं अंसकूटेसु ठितानंयेव दुग्गन्धपटिविनोदनत्थं सुगन्धकरणेन उच्छादनेन, परिस्समविनोदनत्थं हत्थपरिमद्दनेन, सीतुण्हकाले च उण्होदकसीतोदकन्हापनेन, हत्थपादादीनं आकड्ढनपरिकड्ढनसङ्खातेन सम्बाहनेन उपट्ठानं करेय्य. ते च तत्थेवाति ते च मातापितरो तत्थेव तस्स अंसकूटेसु निसिन्नाव मुत्तकरीसं चजेय्युं. नत्वेव , भिक्खवेति, भिक्खवे, एवम्पि नत्वेव मातापितूनं कतं वा होति पटिकतं वा.
इस्सराधिपच्चे रज्जेति चक्कवत्तिरज्जं सन्धायेवमाह. आपादकाति वड्ढका अनुपालका. पुत्ता हि मातापितूहि वड्ढिता चेव अनुपालिता च. पोसकाति हत्थपादे वड्ढेत्वा हदयलोहितं पायेत्वा पोसका. पुत्ता हि मातापितूहि पुट्ठा भता अन्नपानादीहि पटिजग्गिता. इमस्स लोकस्स दस्सेतारोति सचे हि मातापितरो जातदिवसेयेव पुत्तं पादे गहेत्वा अरञ्ञे वा नदियं वा पपाते वा खिपेय्युं, इमस्मिं लोके इट्ठानिट्ठारम्मणं न पस्सेय्य. एवं अकत्वा आपादितत्ता पोसितत्ता एस इमस्मिं लोके इट्ठानिट्ठारम्मणं मातापितरो निस्साय पस्सतीति त्यास्स इमस्स लोकस्स दस्सेतारो नाम होन्ति. समादपेतीति गण्हापेति. इमस्मिं सुत्ते सद्धासीलचागपञ्ञा लोकियलोकुत्तरमिस्सका कथिता. धम्मसेनापतिसारिपुत्तत्थेरसदिसोव भिक्खु तेसु पतिट्ठापेति नामाति वेदितब्बो.
35. ततिये तेनुपसङ्कमीति सो हि ब्राह्मणो “समणो किर गोतमो कथितं विस्सज्जेति, पुच्छायस्स विरज्झनं नाम नत्थि. अहमस्स विरज्झनपञ्हं अभिसङ्खरिस्सामी”ति पणीतभोजनं भुञ्जित्वा गब्भद्वारं पिदहित्वा निसिन्नो चिन्तेतुं आरभि. अथस्स एतदहोसि– “इमस्मिं ठाने उच्चासद्दमहासद्दो वत्तति, चित्तं न एकग्गं होति, भूमिघरं कारेस्सामी”ति भूमिघरं कारेत्वा तत्थ पविसित्वा– “एवं पुट्ठो एवं कथेस्सति, एवं पुट्ठो एवं कथेस्सती”ति एकं गण्हित्वा एकं विस्सज्जेन्तो सकलदिवसं किञ्चि पस्सितुं नासक्खि. तस्स इमिनाव नीहारेन चत्तारो मासा वीतिवत्ता. सो चतुन्नं मासानं अच्चयेन उभतोकोटिकं पञ्हं नाम अद्दस. एवं किरस्स अहोसि– “अहं समणं गोतमं उपसङ्कमित्वा ‘किंवादी भवन्’ति पुच्छिस्सामि. सचे ‘किरियवादिम्ही’ति वक्खति, ‘सब्बाकुसलानं नाम तुम्हे किरियं वदेथा’ति नं निग्गण्हिस्सामि. सचे ‘अकिरियवादिम्ही’ति वक्खति, ‘कुसलधम्मानं नाम तुम्हे अकिरियं वदेथा’ति नं निग्गण्हिस्सामि. इदञ्हि उभतोकोटिकं पञ्हं पुट्ठो नेव उग्गिलितुं सक्खिस्सति न निग्गिलितुं. एवं मम जयो भविस्सति, समणस्स गोतमस्स पराजयो”ति उट्ठाय अप्फोटेत्वा भूमिघरा निक्खम्म “एवरूपं पञ्हं पुच्छन्तेन न एककेन गन्तुं वट्टती”ति नगरे घोसनं कारेत्वा सकलनागरेहि परिवुतो येन भगवा तेनुपसङ्कमि. किंवादीति किंलद्धिको. किमक्खायीति किं नाम सावकानं पटिपदं अक्खायीति पुच्छि. अथस्स भगवा चतूहि मासेहि पञ्हं अभिसङ्खरित्वा “दिट्ठो मे समणस्स गोतमस्स पराजयपञ्हो”ति मानं पग्गय्ह आगतभावं ञत्वा एकपदेनेव तं पञ्हं भिन्दन्तो किरियवादी चाहं, ब्राह्मणाति-आदिमाह. अथ ब्राह्मणो अत्तनो मानं अपनेत्वा भगवन्तं आयाचन्तो यथाकथं पनाति-आदिमाह. सेसमेत्थ उत्तानत्थमेवाति.
36. चतुत्थे दक्खिणेय्याति दक्खिणा वुच्चति दानं, तस्स पटिग्गहणयुत्ता कति पुग्गलाति पुच्छति. सेखोति इमिना सत्त सेक्खे दस्सेति. एत्थ च सीलवन्तपुथुज्जनोपि सोतापन्नेनेव सङ्गहितो. आहुनेय्या यजमानानं होन्तीति दानं ददन्तानं आहुनस्स अरहा दानपटिग्गाहका नाम होन्तीति अत्थो. खेत्तन्ति वत्थु पतिट्ठा, पुञ्ञस्स विरुहनट्ठानन्ति अत्थो.
37. पञ्चमे पुब्बारामेति सावत्थितो पुरत्थिमदिसाभागे आरामे. मिगारमातुपासादेति विसाखाय उपासिकाय पासादे. सा हि मिगारसेट्ठिना मातुट्ठाने ठपितत्तापि, सब्बजेट्ठकस्स पुत्तस्स अय्यकसेट्ठिनोव समाननामकत्तापि मिगारमाताति वुच्चति. ताय कारितो सहस्सगब्भो पासादो मिगारमातुपासादो नाम. थेरो तस्मिं विहरति. तत्र खो आयस्मा सारिपुत्तोति तस्मिं पासादे विहरन्तो धम्मसेनापतिसारिपुत्तत्थेरो.
भिक्खू आमन्तेसीति कस्मिं काले आमन्तेसि? कानिचि हि सुत्तानि पुरेभत्ते भासितानि अत्थि, कानिचि पच्छाभत्ते, कानिचि पुरिमयामे, कानिचि मज्झिमयामे, कानिचि पच्छिमयामे. इदं पन समचित्तपटिपदासुत्तं पच्छाभत्ते भासितं. तस्मा सायन्हसमये आमन्तेसि.
न केवलं चेतं थेरेनेव भासितं, तथागतेनापि भासितं. कत्थ निसीदित्वाति? विसाखाय रतनपासादे निसीदित्वा. तथागतो हि पठमबोधियं वीसति वस्सानि अनिबद्धवासो हुत्वा यत्थ यत्थ फासुकं होति, तत्थ तत्थेव गन्त्वा वसि. पठमं अन्तोवस्सञ्हि इसिपतने धम्मचक्कं पवत्तेत्वा अट्ठारस महाब्रह्मकोटियो अमतपानं पायेत्वा बाराणसिं उपनिस्साय इसिपतने वसि. दुतियं अन्तोवस्सं राजगहं उपनिस्साय वेळुवने, ततियचतुत्थानिपि तत्थेव, पञ्चमं अन्तोवस्सं वेसालिं उपनिस्साय महावने कूटागारसालायं, छट्ठं अन्तोवस्सं मकुलपब्बते, सत्तमं तावतिंसभवने, अट्ठमं भग्गे सुसुमारगिरं निस्साय भेसकळावने, नवमं कोसम्बियं, दसमं पालिलेय्यके वनसण्डे, एकादसमं नालायं ब्राह्मणगामे, द्वादसमं वेरञ्जायं, तेरसमं चालियपब्बते, चुद्दसमं जेतवने, पञ्चदसमं कपिलवत्थुस्मिं, सोळसमं आळवकं दमेत्वा चतुरासीतिपाणसहस्सानि अमतपानं पायेत्वा आळवियं, सत्तरसमं राजगहेयेव, अट्ठारसमं चालियपब्बतेयेव, तथा एकूनवीसतिमं, वीसतिमं पन अन्तोवस्सं राजगहंयेव उपनिस्साय वसि. एवं वीसति वस्सानि अनिबद्धवासो हुत्वा यत्थ यत्थ फासुकं होति, तत्थ तत्थेव वसि.
ततो पट्ठाय पन द्वे सेनासनानि धुवपरिभोगानि अकासि. कतरानि द्वे? जेतवनञ्च पुब्बारामञ्च. कस्मा? द्विन्नं कुलानं गुणमहन्तताय. अनाथपिण्डिकस्स हि विसाखाय च गुणं सन्धाय गुणं पटिच्च सत्था तानि सेनासनानि धुवपरिभोगेन परिभुञ्जि. उतुवस्सं चारिकं चरित्वापि हि अन्तोवस्से द्वीसुयेव सेनासनेसु वसति. एवं वसन्तो पन जेतवने रत्तिं वसित्वा पुनदिवसे भिक्खुसङ्घपरिवुतो दक्खिणद्वारेन सावत्थिं पिण्डाय पविसित्वा पाचीनद्वारेन निक्खमित्वा पुब्बारामे दिवाविहारं करोति. पुब्बारामे रत्तिं वसित्वा पुनदिवसे पाचीनद्वारेन सावत्थिं पिण्डाय पविसित्वा दक्खिणद्वारेन निक्खमित्वा जेतवने दिवाविहारं करोति. तस्मिं पन दिवसे सम्मासम्बुद्धो जेतवनेयेव वसि. यत्थ कत्थचि वसन्तस्स चस्स पञ्चविधकिच्चं अविजहितमेव होति. तं हेट्ठा वित्थारितमेव. तेसु किच्चेसु पच्छिमयामकिच्चकाले भगवा लोकं ओलोकेन्तो सावत्थिवासीनञ्च समन्ता च सावत्थिया गावुत-अड्ढयोजनयोजनपरमे ठाने अपरिमाणानं सत्तानं अभिसमयभावं अद्दस.
ततो “कस्मिं नु खो काले अभिसमयो भविस्सती”ति ओलोकेन्तो “सायन्हसमये”ति दिस्वा “मयि नु खो कथेन्ते अभिसमयो भविस्सति, सावके कथेन्ते भविस्सती”ति “सारिपुत्तत्थेरे कथेन्ते भविस्सती”ति अद्दस. ततो “कत्थ निसीदित्वा कथेन्ते भविस्सती”ति ओलोकेन्तो “विसाखाय रतनपासादे निसीदित्वा”ति दिस्वा “बुद्धानं नाम तयो सावकसन्निपाता होन्ति, अग्गसावकानं एको. तेसु अज्ज धम्मसेनापतिसारिपुत्तत्थेरस्स सावकसन्निपातो भविस्सती”ति अद्दस. दिस्वा पातोव सरीरपटिजग्गनं कत्वा निवत्थनिवासनो सुगतचीवरं पारुपित्वा सेलमयपत्तं आदाय भिक्खुसङ्घपरिवुतो दक्खिणद्वारेन नगरं पविसित्वा पिण्डाय चरन्तो भिक्खुसङ्घस्स सुलभपिण्डपातं कत्वा वातप्पहता विय नावा पटिनिवत्तित्वा दक्खिणद्वारेन निक्खमित्वा बहिद्वारे अट्ठासि. ततो असीति महासावका भिक्खुनिपरिसा उपासकपरिसा उपासिकापरिसाति चतस्सो परिसा सत्थारं परिवारयिंसु.
सत्था सारिपुत्तत्थेरं आमन्तेसि– “सारिपुत्त, तया पुब्बारामं गन्तुं वट्टति, तव च परिसं गहेत्वा गच्छाही”ति. “साधु, भन्ते”ति थेरो अत्तनो परिवारेहि पञ्चहि भिक्खुसतेहि परिवुतो पुब्बारामं अगमासि. एतेनेव नियामेन असीति महासावके पुब्बाराममेव पेसेत्वा सयं एकेन आनन्दत्थेरेनेव सद्धिं जेतवनं अगमासि. आनन्दत्थेरोपि विहारे सत्थु वत्तं कत्वा वन्दित्वा “पुब्बारामं गच्छामि, भन्ते”ति आह. एवं करोहि आनन्दाति. सत्थारं वन्दित्वा तत्थेव अगमासि. सत्था एककोव जेतवने ओहीनो.
तं दिवसञ्हि चतस्सो परिसा थेरस्सेव धम्मकथं सोतुकामा अहेसुं. कोसलमहाराजापि बलकायेन परिवुतो पुब्बाराममेव गतो. तथा पञ्चसत-उपासकपरिवारो अनाथपिण्डिको. विसाखा पन महा-उपासिका द्वीहि जङ्घसहस्सेहि परिवुतो अगमासि. सत्तपण्णासाय कुलसतसहस्सानं वसनट्ठाने सावत्थिनगरे गेहपालकदारके ठपेत्वा सेसजनो गन्धचुण्णमालादीनि गहेत्वा पुब्बाराममेव अगमासि. चतूसु द्वारगामेसु गावुत-अड्ढयोजनयोजनपरमट्ठाने सब्बेयेव मनुस्सा गन्धचुण्णमालादिहत्था पुब्बाराममेव अगमंसु. सकलविहारो मिस्सकपुप्फेहि अभिकिण्णो विय अहोसि.
धम्मसेनापतिसारिपुत्तत्थेरोपि खो विहारं गन्त्वा विहारपरिवेणे अङ्गणट्ठाने अट्ठासि. भिक्खू थेरस्स आसनं पञ्ञापयिंसु. थेरो तत्थ निसीदित्वा उपट्ठाकत्थेरेन वत्ते कते भिक्खुसङ्घस्स ओवादं कत्वा गन्धकुटिं पविसित्वा समापत्तिं अप्पेत्वा निसीदि. सो परिच्छिन्नकालवसेन समापत्तितो वुट्ठाय अचिरवतिं गन्त्वा रजोजल्लं पवाहेत्वा पटिप्पस्सद्धदरथो ओतिण्णतित्थेनेव उत्तरित्वा निवत्थनिवासनो सङ्घाटिं पारुपित्वा अट्ठासि. भिक्खुसङ्घोपि सम्मुखसम्मुखट्ठानेन ओतरित्वा सरीरे रजोजल्लं पवाहेत्वा पच्चुत्तरित्वा थेरं परिवारयिंसु. अन्तोविहारेपि थेरस्स धम्मासनं पञ्ञापयिंसु. चतस्सोपि परिसा अत्तनो अत्तनो ओकासं ञत्वा मग्गं ठपेत्वा निसीदिंसु. सारिपुत्तत्थेरोपि पञ्चभिक्खुसतपरिवारो धम्मसभं आगन्त्वा सीहमत्थकप्पतिट्ठिते समुस्सितसेतच्छत्ते रतनपल्लङ्के चित्तबीजनिं गहेत्वा पुरत्थाभिमुखो निसीदि. निसीदित्वा परिसं ओलोकेत्वा– “महती वतायं परिसा, इमिस्सा न अप्पमत्तिका परित्तकधम्मदेसना अनुच्छविका, कतरधम्मदेसना नु खो अनुच्छविका भविस्सती”ति तीणि पिटकानि आवज्जमानो इमं संयोजनपरियाय धम्मदेसनं अद्दस.