नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

अङ्गुत्तरनिकाये

दुकनिपात-अट्ठकथा

1. पठमपण्णासकं

1. कम्मकारणवग्गो

1. वज्जसुत्तवण्णना

1. दुकनिपातस्स पठमे वज्जानीति दोसा अपराधा. दिट्ठधम्मिकन्ति दिट्ठेव धम्मे इमस्मिंयेव अत्तभावे उप्पन्नफलं. सम्परायिकन्ति सम्पराये अनागते अत्तभावे उप्पन्नफलं. आगुचारिन्ति पापकारिं अपराधकारकं. राजानो गहेत्वा विविधा कम्मकारणा कारेन्तेति चोरं गहेत्वा विविधा कम्मकारणा राजपुरिसा करोन्ति, राजानो पन ता कारेन्ति नाम. तं चोरं एवं कम्मकारणा कारियमानं एस पस्सति. तेन वुत्तं– “पस्सति चोरं आगुचारिं राजानो गहेत्वा विविधा कम्मकारणा कारेन्ते”ति. अद्धदण्डकेहीति मुग्गरेहि, पहारसाधनत्थं वा चतुहत्थदण्डं द्वेधा छेत्वा गहितदण्डकेहि. बिलङ्गथालिकन्ति कञ्जिय-उक्खलिककम्मकारणं. तं करोन्ता सीसकटाहं उप्पाटेत्वा तत्तं अयोगुळं सण्डासेन गहेत्वा तत्थ पक्खिपन्ति, तेन मत्थलुङ्गं पक्कुथित्वा उत्तरति. सङ्खमुण्डिकन्ति सङ्खमुण्डकम्मकारणं. तं करोन्ता उत्तरोट्ठ-उभतोकण्णचूळिकगलवाटकपरिच्छेदेन चम्मं छिन्दित्वा सब्बकेसे एकतो गण्ठिं कत्वा दण्डकेन वेठेत्वा उप्पाटेन्ति, सह केसेहि चम्मं उट्ठहति. ततो सीसकटाहं थूलसक्खराहि घंसित्वा धोवन्ता सङ्खवण्णं करोन्ति. राहुमुखन्ति राहुमुखकम्मकारणं. तं करोन्ता सङ्कुना मुखं विवरित्वा अन्तोमुखे दीपं जालेन्ति, कण्णचूळिकाहि वा पट्ठाय मुखं निखादनेन खनन्ति, लोहितं पग्घरित्वा मुखं पूरेति.
जोतिमालिकन्ति सकलसरीरं तेलपिलोतिकाय वेठेत्वा आलिम्पेन्ति. हत्थपज्जोतिकन्ति हत्थे तेलपिलोतिकाय वेठेत्वा दीपं विय पज्जालेन्ति. एरकवत्तिकन्ति एरकवत्तकम्मकारणं. तं करोन्ता हेट्ठागीवतो पट्ठाय चम्मवट्टे कन्तित्वा गोप्फके ठपेन्ति, अथ नं योत्तेहि बन्धित्वा कड्ढन्ति. सो अत्तनो चम्मवट्टे अक्कमित्वा अक्कमित्वा पतति. चीरकवासिकन्ति चीरकवासिककम्मकारणं. तं करोन्ता तथेव चम्मवट्टे कन्तित्वा कटियं ठपेन्ति, कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ति, उपरिमेहि हेट्ठिमसरीरं चीरकनिवासननिवत्थं विय होति. एणेय्यकन्ति एणेय्यककम्मकारणं. तं करोन्ता उभोसु कप्परेसु च उभोसु जाणुकेसु च अयवलयानि दत्वा अयसूलानि कोट्टेन्ति. सो चतूहि अयसूलेहि भूमियं पतिट्ठहति. अथ नं परिवारेत्वा अग्गिं करोन्ति. “एणेय्यको जोतिपरिग्गहो यथा”ति आगतट्ठानेपि इदमेव वुत्तं. तं कालेन कालं सूलानि अपनेत्वा चतूहि अट्ठिकोटीहियेव ठपेन्ति. एवरूपा कम्मकारणा नाम नत्थि.
बळिसमंसिकन्ति उभतोमुखेहि बळिसेहि पहरित्वा चम्ममंसन्हारूनि उप्पाटेन्ति. कहापणिकन्ति सकलसरीरं तिण्हाहि वासीहि कोटितो पट्ठाय कहापणमत्तं, कहापणमत्तं पातेन्ता कोट्टेन्ति. खारापतच्छिकन्ति सरीरं तत्थ तत्थ आवुधेहि पहरित्वा कोच्छेहि खारं घंसन्ति, चम्ममंसन्हारूनि पग्घरित्वा अट्ठिकसङ्खलिकाव तिट्ठति. पलिघपरिवत्तिकन्ति एकेन पस्सेन निपज्जापेत्वा कण्णच्छिद्देन अयसूलं कोट्टेत्वा पथविया एकाबद्धं करोन्ति. अथ नं पादे गहेत्वा आविञ्छन्ति. पलालपीठकन्ति छेको कारणिको छविचम्मं अच्छिन्दित्वा निसदपोतेहि अट्ठीनि भिन्दित्वा केसेसु गहेत्वा उक्खिपति, मंसरासियेव होति. अथ नं केसेहेव परियोनन्धित्वा गण्हन्ति, पलालवट्टिं विय कत्वा पुन वेठेन्ति. सुनखेहिपीति कतिपयानि दिवसानि आहारं अदत्वा छातकसुनखेहि खादापेन्ति. ते मुहुत्तेन अट्ठिकसङ्खलिकमेव करोन्ति. सूले उत्तासेन्तेति सूले आरोपेन्ते.
न परेसं पाभतं विलुम्पन्तो चरतीति परेसं सन्तकं भण्डं परम्मुखं आभतं अन्तमसो अन्तरवीथियं पतितं सहस्सभण्डिकम्पि दिस्वा “इमिना जीविस्सामी”ति विलुम्पन्तो न विचरति, को इमिना अत्थोति पिट्ठिपादेन वा पवट्टेत्वा गच्छति.
पापकोति लामको. दुक्खोति अनिट्ठो. किञ्च तन्ति किं नाम तं कारणं भवेय्य. याहन्ति येन अहं. कायदुच्चरितन्ति पाणातिपातादि तिविधं अकुसलं कायकम्मं. कायसुचरितन्ति तस्स पटिपक्खभूतं तिविधं कुसलकम्मं. वचीदुच्चरितन्ति मुसावादादि चतुब्बिधं अकुसलं वचीकम्मं. वचीसुचरितन्ति तस्स पटिपक्खभूतं चतुब्बिधं कुसलकम्मं. मनोदुच्चरितन्ति अभिज्झादि तिविधं अकुसलकम्मं. मनोसुचरितन्ति तस्स पटिपक्खभूतं तिविधं कुसलकम्मं. सुद्धं अत्तानं परिहरतीति एत्थ दुविधा सुद्धि– परियायतो च निप्परियायतो च. सरणगमनेन हि परियायेन सुद्धं अत्तानं परिहरति नाम. तथा पञ्चहि सीलेहि, दसहि सीलेहि– चतुपारिसुद्धिसीलेन, पठमज्झानेन…पे… नेवसञ्ञानासञ्ञायतनेन, सोतापत्तिमग्गेन, सोतापत्तिफलेन…पे… अरहत्तमग्गेन परियायेन सुद्धं अत्तानं परिहरति नाम. अरहत्तफले पतिट्ठितो पन खीणासवो छिन्नमूलके पञ्चक्खन्धे न्हापेन्तोपि खादापेन्तोपि भुञ्जापेन्तोपि निसीदापेन्तोपि निपज्जापेन्तोपि निप्परियायेनेव सुद्धं निम्मलं अत्तानं परिहरति पटिजग्गतीति वेदितब्बो.
तस्माति यस्मा इमानि द्वे वज्जानेव, नो न वज्जानि, तस्मा. वज्जभीरुनोति वज्जभीरुका. वज्जभयदस्साविनोति वज्जानि भयतो दस्सनसीला. एतं पाटिकङ्खन्ति एतं इच्छितब्बं, एतं अवस्संभावीति अत्थो. यन्ति निपातमत्तं, कारणवचनं वा येन कारणेन परिमुच्चिस्सति सब्बवज्जेहि केन पन कारणेन परिमुच्चिस्सतीति? चतुत्थमग्गेन चेव चतुत्थफलेन च. मग्गेन हि परिमुच्चति नाम, फलं पत्तो परिमुत्तो नाम होतीति. किं पन खीणासवस्स अकुसलं न विपच्चतीति? विपच्चति, तं पन खीणासवभावतो पुब्बे कतं. तञ्च खो इमस्मिंयेव अत्तभावे, सम्पराये पनस्स कम्मफलं नाम नत्थीति. पठमं.