8. सूकरखतसुत्तं
528. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते सूकरखतायं. तत्र खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि– “किं नु खो, सारिपुत्त, अत्थवसं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती”ति [पवत्तेतीति (सी.)]? “अनुत्तरञ्हि भन्ते, योगक्खेमं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती”ति. “साधु साधु, सारिपुत्त! अनुत्तरञ्हि, सारिपुत्त, योगक्खेमं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती”ति. “कतमो च, सारिपुत्त, अनुत्तरो योगक्खेमो यं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती”ति? “इध, भन्ते, खीणासवो भिक्खु सद्धिन्द्रियं भावेति उपसमगामिं सम्बोधगामिं, वीरियिन्द्रियं भावेति…पे… सतिन्द्रियं भावेति…पे… समाधिन्द्रियं भावेति…पे… पञ्ञिन्द्रियं भावेति उपसमगामिं सम्बोधगामिं. अयं खो, भन्ते, अनुत्तरो योगक्खेमो यं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती”ति. “साधु साधु, सारिपुत्त! एसो हि, सारिपुत्त, अनुत्तरो योगक्खेमो यं सम्पस्समानो खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती”ति. “कतमो च, सारिपुत्त, परमनिपच्चकारो यं खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती”ति? “इध, भन्ते, खीणासवो भिक्खु सत्थरि सगारवो विहरति सप्पतिस्सो [सप्पटिस्सो (स्या. कं. क.)], धम्मे सगारवो विहरति सप्पतिस्सो, सङ्घे सगारवो विहरति सप्पतिस्सो, सिक्खाय सगारवो विहरति सप्पतिस्सो, समाधिस्मिं सगारवो विहरति सप्पतिस्सो. अयं खो, भन्ते, परमनिपच्चकारो यं खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती”ति. “साधु साधु, सारिपुत्त! एसो हि सारिपुत्त, परमनिपच्चकारो यं खीणासवो भिक्खु तथागते वा तथागतसासने वा परमनिपच्चकारं पवत्तमानो पवत्तती”ति. अट्ठमं.