9. पठम-उप्पादसुत्तं
529. सावत्थिनिदानं. पञ्चिमानि, भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि अनुप्पन्नानि उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स. कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं इमानि खो, भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि अनुप्पन्नानि उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्साति. नवमं.
10. दुतिय-उप्पादसुत्तं
530. पञ्चिमानि भिक्खवे, इन्द्रियानि भावितानि बहुलीकतानि अनुप्पन्नानि उप्पज्जन्ति, नाञ्ञत्र सुगतविनया. कतमानि पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं इमानि खो, भिक्खवे, पञ्चिन्द्रियानि भावितानि बहुलीकतानि अनुप्पन्नानि उप्पज्जन्ति, नाञ्ञत्र सुगतविनयाति. दसमं.
सूकरखतवग्गो छट्ठो.
तस्सुद्दानं
सालं मल्लिकं सेखो च, पदं सारं पतिट्ठितं;
ब्रह्मसूकरखतायो, उप्पादा अपरे दुवेति.