7. सहम्पतिब्रह्मसुत्तं

527. एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि– “पञ्चिन्द्रियानि भावितानि बहुलीकतानि अमतोगधानि होन्ति अमतपरायणानि अमतपरियोसानानि. कतमानि पञ्च? सद्धिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं. वीरियिन्द्रियं…पे… सतिन्द्रियं…पे… समाधिन्द्रियं…पे… पञ्ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं. इमानि पञ्चिन्द्रियानि भावितानि बहुलीकतानि अमतोगधानि होन्ति अमतपरायणानि अमतपरियोसानानी”ति.
अथ खो ब्रह्मा सहम्पति भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय– सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य; एवमेव ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुरहोसि. अथ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच– “एवमेतं, भगवा, एवमेतं सुगत! पञ्चिन्द्रियानि भावितानि बहुलीकतानि अमतोगधानि होन्ति अमतपरायणानि अमतपरियोसानानि. कतमानि पञ्च? सद्धिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं…पे… पञ्ञिन्द्रियं भावितं बहुलीकतं अमतोगधं होति अमतपरायणं अमतपरियोसानं. इमानि पञ्चिन्द्रियानि भावितानि बहुलीकतानि अमतोगधानि होन्ति अमतपरायणानि अमतपरियोसानानि”.
“भूतपुब्बाहं भन्ते, कस्सपे सम्मासम्बुद्धे ब्रह्मचरियं अचरिं. तत्रपि मं एवं जानन्ति– ‘सहको भिक्खु, सहको भिक्खू’ति. सो ख्वाहं, भन्ते, इमेसंयेव पञ्चन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता कामेसु कामच्छन्दं विराजेत्वा कायस्स भेदा परं मरणा सुगतिं ब्रह्मलोकं उपपन्नो. तत्रपि मं एवं जानन्ति– ‘ब्रह्मा सहम्पति, ब्रह्मा सहम्पती”’ति. “एवमेतं, भगवा, एवमेतं सुगत! अहमेतं जानामि, अहमेतं पस्सामि यथा इमानि पञ्चिन्द्रियानि भावितानि बहुलीकतानि अमतोगधानि होन्ति अमतपरायणानि अमतपरियोसानानी”ति. सत्तमं.