6. पतिट्ठितसुत्तं

526. “एकधम्मे पतिट्ठितस्स, भिक्खवे, भिक्खुनो पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानि. कतमस्मिं एकधम्मे? अप्पमादे. कतमो च भिक्खवे, अप्पमादो? इध, भिक्खवे, भिक्खु चित्तं रक्खति आसवेसु च सासवेसु च धम्मेसु. तस्स चित्तं रक्खतो आसवेसु च सासवेसु च धम्मेसु सद्धिन्द्रियम्पि भावनापारिपूरिं गच्छति. वीरियिन्द्रियम्पि भावनापारिपूरिं गच्छति. सतिन्द्रियम्पि भावनापारिपूरिं गच्छति. समाधिन्द्रियम्पि भावनापारिपूरिं गच्छति. पञ्ञिन्द्रियम्पि भावनापारिपूरिं गच्छति. एवम्पि खो, भिक्खवे, एकधम्मे पतिट्ठितस्स भिक्खुनो पञ्चिन्द्रियानि भावितानि होन्ति सुभावितानी”ति. छट्ठं.