3. सेखसुत्तं
523. एवं मे सुतं– एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. तत्र खो भगवा भिक्खू आमन्तेसि– “अत्थि नु खो, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानेय्य, असेखो भिक्खु असेखभूमियं ठितो ‘असेखोस्मी’ति पजानेय्या”ति? भगवंमूलका नो, भन्ते, धम्मा…पे… “अत्थि, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानेय्य, असेखो भिक्खु असेखभूमियं ठितो ‘असेखोस्मी’ति पजानेय्य”. “कतमो च, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानाति? इध, भिक्खवे, सेखो भिक्खु ‘इदं दुक्खन्’ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति– अयम्पि खो, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानाति”. “पुन चपरं, भिक्खवे, सेखो भिक्खु इति पटिसञ्चिक्खति– ‘अत्थि नु खो इतो बहिद्धा अञ्ञो समणो वा ब्राह्मणो वा यो एवं भूतं तच्छं तथं धम्मं देसेति यथा भगवा’ति? सो एवं पजानाति– ‘नत्थि खो इतो बहिद्धा अञ्ञो समणो वा ब्राह्मणो वा यो एवं भूतं तच्छं तथं धम्मं देसेति यथा भगवा’ति. अयम्पि खो, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानाति”. “पुन चपरं, भिक्खवे, सेखो भिक्खु पञ्चिन्द्रियानि पजानाति– सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं– यंगतिकानि यंपरमानि यंफलानि यंपरियोसानानि. न हेव खो कायेन फुसित्वा विहरति; पञ्ञाय च अतिविज्झ पस्सति. अयम्पि खो, भिक्खवे, परियायो यं परियायं आगम्म सेखो भिक्खु सेखभूमियं ठितो ‘सेखोस्मी’ति पजानाति”. “कतमो च, भिक्खवे, परियायो यं परियायं आगम्म असेखो भिक्खु असेखभूमियं ठितो ‘असेखोस्मी’ति पजानाति? इध, भिक्खवे, असेखो भिक्खु पञ्चिन्द्रियानि पजानाति– सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं– यंगतिकानि यंपरमानि यंफलानि यंपरियोसानानि. कायेन च फुसित्वा विहरति; पञ्ञाय च अतिविज्झ पस्सति. अयम्पि खो, भिक्खवे, परियायो यं परियायं आगम्म असेखो भिक्खु असेखभूमियं ठितो ‘असेखोस्मी’ति पजानाति”. “पुन चपरं, भिक्खवे, असेखो भिक्खु छ इन्द्रियानि पजानाति. ‘चक्खुन्द्रियं, सोतिन्द्रियं, घानिन्द्रियं, जिव्हिन्द्रियं, कायिन्द्रियं, मनिन्द्रियं– इमानि खो छ इन्द्रियानि सब्बेन सब्बं सब्बथा सब्बं अपरिसेसं निरुज्झिस्सन्ति, अञ्ञानि च छ इन्द्रियानि न कुहिञ्चि किस्मिञ्चि उप्पज्जिस्सन्ती’ति पजानाति. अयम्पि खो, भिक्खवे, परियायो यं परियायं आगम्म असेखो भिक्खु असेखभूमियं ठितो ‘असेखोस्मी’ति पजानाती”ति. ततियं.