2. मल्लिकसुत्तं

522. एवं मे सुतं– एकं समयं भगवा मल्लेसु [मल्लकेसु (सी. स्या. कं.), मल्लिकेसु (क.)] विहरति उरुवेलकप्पं नाम मल्लानं निगमो. तत्र खो भगवा भिक्खू आमन्तेसि– “यावकीवञ्च, भिक्खवे, अरियसावकस्स अरियञाणं न उप्पन्नं होति नेव ताव चतुन्नं इन्द्रियानं सण्ठिति होति, नेव ताव चतुन्नं इन्द्रियानं अवट्ठिति होति. यतो च खो, भिक्खवे, अरियसावकस्स अरियञाणं उप्पन्नं होति, अथ चतुन्नं इन्द्रियानं सण्ठिति होति, अथ चतुन्नं इन्द्रियानं अवट्ठिति होति”.
“सेय्यथापि, भिक्खवे, यावकीवञ्च कूटागारस्स कूटं न उस्सितं होति, नेव ताव गोपानसीनं सण्ठिति होति, नेव ताव गोपानसीनं अवट्ठिति होति. यतो च खो, भिक्खवे, कूटागारस्स कूटं उस्सितं होति, अथ गोपानसीनं सण्ठिति होति, अथ गोपानसीनं अवट्ठिति होति. एवमेव खो, भिक्खवे, यावकीवञ्च अरियसावकस्स अरियञाणं न उप्पन्नं होति, नेव ताव चतुन्नं इन्द्रियानं सण्ठिति होति, नेव ताव चतुन्नं इन्द्रियानं अवट्ठिति होति. यतो च खो, भिक्खवे, अरियसावकस्स अरियञाणं उप्पन्नं होति, अथ चतुन्नं इन्द्रियानं…पे… अवट्ठिति होति.
“कतमेसं चतुन्नं? सद्धिन्द्रियस्स वीरियिन्द्रियस्स, सतिन्द्रियस्स, समाधिन्द्रियस्स. पञ्ञवतो, भिक्खवे, अरियसावकस्स तदन्वया सद्धा सण्ठाति, तदन्वयं वीरियं सण्ठाति, तदन्वया सति सण्ठाति, तदन्वयो समाधि सण्ठाती”ति. दुतियं.