4. पदसुत्तं
524. “सेय्यथापि भिक्खवे, यानि कानिचि जङ्गलानं [जङ्गमानं (सी. पी.)] पाणानं पदजातानि सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति, यदिदं– महन्तत्तेन; एवमेव खो, भिक्खवे, यानि कानिचि पदानि बोधाय संवत्तन्ति पञ्ञिन्द्रियं पदं तेसं अग्गमक्खायति, यदिदं– बोधाय. कतमानि च, भिक्खवे, पदानि बोधाय संवत्तन्ति? सद्धिन्द्रियं, भिक्खवे, पदं, तं बोधाय संवत्तति; वीरियिन्द्रियं पदं, तं बोधाय संवत्तति; सतिन्द्रियं पदं, तं बोधाय संवत्तति; समाधिन्द्रियं पदं, तं बोधाय संवत्तति; पञ्ञिन्द्रियं पदं, तं बोधाय संवत्तति. सेय्यथापि, भिक्खवे, यानि कानिचि जङ्गलानं पाणानं पदजातानि सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति, यदिदं– महन्तत्तेन; एवमेव खो, भिक्खवे, यानि कानिचि पदानि बोधाय संवत्तन्ति, पञ्ञिन्द्रियं पदं तेसं अग्गमक्खायति, यदिदं– बोधाया”ति. चतुत्थं.