6. सूकरखतवग्गो

1. सालसुत्तं

521. एवं मे सुतं– एकं समयं भगवा कोसलेसु विहरति सालाय ब्राह्मणगामे. तत्र खो भगवा भिक्खू आमन्तेसि– “सेय्यथापि, भिक्खवे, ये केचि तिरच्छानगता पाणा, सीहो मिगराजा तेसं अग्गमक्खायति, यदिदं– थामेन जवेन सूरेन [सूरियेन (सी. स्या. कं.)]; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं– बोधाय”.
“कतमे च, भिक्खवे, बोधिपक्खिया धम्मा? सद्धिन्द्रियं, भिक्खवे, बोधिपक्खियो धम्मो, तं बोधाय संवत्तति; वीरियिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति; सतिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति; समाधिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति; पञ्ञिन्द्रियं बोधिपक्खियो धम्मो, तं बोधाय संवत्तति. सेय्यथापि भिक्खवे, ये केचि तिरच्छानगता पाणा, सीहो मिगराजा तेसं अग्गमक्खायति, यदिदं– थामेन जवेन सूरेन; एवमेव खो, भिक्खवे, ये केचि बोधिपक्खिया धम्मा, पञ्ञिन्द्रियं तेसं अग्गमक्खायति, यदिदं– बोधाया”ति. पठमं.