10. आपणसुत्तं
520. एवं मे सुतं– एकं समयं भगवा अङ्गेसु विहरति आपणं नाम अङ्गानं निगमो. तत्र खो भगवा आयस्मन्तं सारिपुत्तं आमन्तेसि– “यो सो, सारिपुत्त, अरियसावको तथागते एकन्तगतो [एकन्तिगतो (सी.)] अभिप्पसन्नो, न सो तथागते वा तथागतसासने वा कङ्खेय्य वा विचिकिच्छेय्य वा”ति? “यो सो, भन्ते, अरियसावको तथागते एकन्तगतो अभिप्पसन्नो, न सो तथागते वा तथागतसासने वा कङ्खेय्य वा विचिकिच्छेय्य वा. सद्धस्स हि, भन्ते, अरियसावकस्स एवं पाटिकङ्खं यं आरद्धवीरियो विहरिस्सति– अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. यं हिस्स, भन्ते, वीरियं तदस्स वीरियिन्द्रियं. “सद्धस्स हि भन्ते, अरियसावकस्स आरद्धवीरियस्स एतं पाटिकङ्खं यं सतिमा भविस्सति, परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता. या हिस्स, भन्ते, सति तदस्स सतिन्द्रियं. “सद्धस्स हि, भन्ते, अरियसावकस्स आरद्धवीरियस्स उपट्ठितस्सतिनो एतं पाटिकङ्खं यं वोस्सग्गारम्मणं करित्वा लभिस्सति समाधिं, लभिस्सति चित्तस्स एकग्गतं. यो हिस्स, भन्ते, समाधि तदस्स समाधिन्द्रियं. “सद्धस्स हि, भन्ते, अरियसावकस्स आरद्धवीरियस्स उपट्ठितस्सतिनो समाहितचित्तस्स एतं पाटिकङ्खं यं एवं पजानिस्सति– अनमतग्गो खो संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. अविज्जाय त्वेव तमोकायस्स असेसविरागनिरोधो सन्तमेतं पदं पणीतमेतं पदं, यदिदं– सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानं [निब्बानन्ति (?)]. या हिस्स, भन्ते, पञ्ञा तदस्स पञ्ञिन्द्रियं. “सद्धो सो [स खो सो (सी. स्या. कं.)], भन्ते, अरियसावको एवं पदहित्वा पदहित्वा एवं सरित्वा सरित्वा एवं समादहित्वा समादहित्वा एवं पजानित्वा पजानित्वा एवं अभिसद्दहति– ‘इमे खो ते धम्मा ये मे पुब्बे सुतवा अहेसुं. तेनाहं एतरहि कायेन च फुसित्वा विहरामि, पञ्ञाय च अतिविज्झ [पटिविज्झ (सी. क.) तदट्ठकथासु पन अतिविज्झित्वाति वण्णितं] पस्सामी’ति. या हिस्स, भन्ते, सद्धा तदस्स सद्धिन्द्रियन्”ति. “साधु साधु, सारिपुत्त! यो सो, सारिपुत्त, अरियसावको तथागते एकन्तगतो अभिप्पसन्नो, न सो तथागते वा तथागतसासने वा कङ्खेय्य वा विचिकिच्छेय्य वा. सद्धस्स हि, सारिपुत्त, अरियसावकस्स एतं पाटिकङ्खं यं आरद्धवीरियो विहरिस्सति– अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. यं हिस्स, सारिपुत्त, वीरियं तदस्स वीरियिन्द्रियं. “सद्धस्स हि, सारिपुत्त, अरियसावकस्स आरद्धवीरियस्स एतं पाटिकङ्खं यं सतिमा भविस्सति, परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता. या हिस्स, सारिपुत्त, सति तदस्स सतिन्द्रियं. “सद्धस्स हि, सारिपुत्त, अरियसावकस्स आरद्धवीरियस्स उपट्ठितस्सतिनो एतं पाटिकङ्खं यं वोस्सग्गारम्मणं करित्वा लभिस्सति समाधिं, लभिस्सति चित्तस्स एकग्गतं. यो हिस्स, सारिपुत्त, समाधि तदस्स समाधिन्द्रियं. “सद्धस्स हि, सारिपुत्त, अरियसावकस्स आरद्धवीरियस्स उपट्ठितस्सतिनो समाहितचित्तस्स एतं पाटिकङ्खं यं एवं पजानिस्सति– अनमतग्गो खो संसारो. पुब्बा कोटि न पञ्ञायति अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरतं. अविज्जाय त्वेव तमोकायस्स असेसविरागनिरोधो सन्तमेतं पदं पणीतमेतं पदं, यदिदं– सब्बसङ्खारसमथो सब्बूपधिपटिनिस्सग्गो तण्हाक्खयो विरागो निरोधो निब्बानं. या हिस्स, सारिपुत्त, पञ्ञा तदस्स पञ्ञिन्द्रियं. “सद्धो सो [स खो सो (सी. स्या. कं. पी.)], सारिपुत्त, अरियसावको एवं पदहित्वा पदहित्वा एवं सरित्वा सरित्वा एवं समादहित्वा समादहित्वा एवं पजानित्वा पजानित्वा एवं अभिसद्दहति– ‘इमे खो ते धम्मा ये मे पुब्बे सुतवा अहेसुं. तेनाहं एतरहि कायेन च फुसित्वा विहरामि, पञ्ञाय च अतिविज्झ [पटिविज्झ (क. सी. क.)] पस्सामी’ति. या हिस्स, सारिपुत्त, सद्धा तदस्स सद्धिन्द्रियन्”ति. दसमं.
जरावग्गो पञ्चमो.
तस्सुद्दानं–
जरा उण्णाभो ब्राह्मणो, साकेतो पुब्बकोट्ठको;
पुब्बारामे च चत्तारि, पिण्डोलो आपणेन चाति [सद्धेन ते दसाति (स्या. कं. क.)].