9. पिण्डोलभारद्वाजसुत्तं

519. एवं मे सुतं– एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. तेन खो पन समयेन आयस्मता पिण्डोलभारद्वाजेन अञ्ञा ब्याकता होति– “खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं नापरं इत्थत्तायाति पजानामी”ति. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं–
“आयस्मता, भन्ते, पिण्डोलभारद्वाजेन अञ्ञा ब्याकता– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामीति. किं नु खो, भन्ते, अत्थवसं सम्पस्समानेन आयस्मता पिण्डोलभारद्वाजेन अञ्ञा ब्याकता– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी”ति?
“तिण्णन्नं खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता पिण्डोलभारद्वाजेन भिक्खुना अञ्ञा ब्याकता– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामीति. कतमेसं तिण्णन्नं? सतिन्द्रियस्स, समाधिन्द्रियस्स, पञ्ञिन्द्रियस्स– इमेसं खो, भिक्खवे, तिण्णन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता पिण्डोलभारद्वाजेन भिक्खुना अञ्ञा ब्याकता– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामीति. इमानि च, भिक्खवे, तीणिन्द्रियानि किमन्तानि? खयन्तानि. किस्स खयन्तानि? जातिजरामरणस्स. ‘जातिजरामरणं खयन्’ति खो, भिक्खवे, सम्पस्समानेन पिण्डोलभारद्वाजेन भिक्खुना अञ्ञा ब्याकता– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी”ति. नवमं.