8. चतुत्थपुब्बारामसुत्तं

518. तंयेव निदानं. “कतिनं नु खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी”ति? भगवंमूलका नो, भन्ते, धम्मा…पे… “पञ्चन्नं खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामीति. कतमेसं पञ्चन्नं? सद्धिन्द्रियस्स वीरियिन्द्रियस्स, सतिन्द्रियस्स, समाधिन्द्रियस्स, पञ्ञिन्द्रियस्स– इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी”ति. अट्ठमं.