7. ततियपुब्बारामसुत्तं

517. तंयेव निदानं. “कतिनं नु खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी”ति? भगवंमूलका नो, भन्ते, धम्मा…पे… “चतुन्नं खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामीति. कतमेसं चतुन्नं? वीरियिन्द्रियस्स, सतिन्द्रियस्स, समाधिन्द्रियस्स, पञ्ञिन्द्रियस्स– इमेसं खो, भिक्खवे, चतुन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी”ति. सत्तमं.