6. दुतियपुब्बारामसुत्तं
516. तंयेव निदानं. “कतिनं नु खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी”ति? भगवंमूलका नो, भन्ते, धम्मा…पे… “द्विन्नं खो, भिक्खवे, इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामीति. कतमेसं द्विन्नं? अरियाय च पञ्ञाय, अरियाय च विमुत्तिया. या हिस्स, भिक्खवे, अरिया पञ्ञा तदस्स पञ्ञिन्द्रियं. या हिस्स, भिक्खवे, अरिया विमुत्ति तदस्स समाधिन्द्रियं. इमेसं खो, भिक्खवे, द्विन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता खीणासवो भिक्खु अञ्ञं ब्याकरोति– ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानामी”ति. छट्ठं.